Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 7


Sanskrit:

विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते ।साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुत: ॥ ७ ॥

ITRANS:

viśve-devās tu viśvāyāaprajāṁs tān pracakṣatesādhyo-gaṇaś ca sādhyāyāarthasiddhis tu tat-sutaḥ

Translation:

The sons of Viśvā were the Viśvadevas, who had no progeny. From the womb of Sādhyā came the Sādhyas, who had a son named Arthasiddhi.

Purport: