Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 44


Sanskrit:

त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका ।सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४ ॥

ITRANS:

tvaṣṭur daityātmajā bhāryāracanā nāma kanyakāsanniveśas tayor jajñeviśvarūpaś ca vīryavān

Translation:

Racanā, the daughter of the Daityas, became the wife of Prajāpati Tvaṣṭā. By his semen he begot in her womb two very powerful sons named Sanniveśa and Viśvarūpa.

Purport: