Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 32


Sanskrit:

स्वर्भानो: सुप्रभां कन्यामुवाह नमुचि: किल ।वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२ ॥

ITRANS:

svarbhānoḥ suprabhāṁ kanyāmuvāha namuciḥ kilavṛṣaparvaṇas tu śarmiṣṭhāṁyayātir nāhuṣo balī

Translation:

The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa.

Purport: