Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 21-22


Sanskrit:

तार्क्ष्यस्य विनता कद्रू: पतङ्गी यामिनीति च ।पतङ्गय‍सूत पतगान्यामिनी शलभानथ ॥ २१ ॥सुपर्णासूत गरुडं साक्षाद् यज्ञेशवाहनम् ।सूर्यसूतमनूरुं च कद्रूर्नागाननेकश: ॥ २२ ॥

ITRANS:

tārkṣyasya vinatā kadrūḥpataṅgī yāminīti capataṅgy asūta patagānyāminī śalabhān atha

Translation:

Kaśyapa, who is also named Tārkṣya, had four wives — Vinatā [Suparṇā], Kadrū, Pataṅgī and Yāminī. Pataṅgī gave birth to many kinds of birds, and Yāminī gave birth to locusts. Vinatā [Suparṇā] gave birth to Garuḍa, the carrier of Lord Viṣṇu, and to Anūru, or Aruṇa, the chariot driver of the sun-god. Kadrū gave birth to different varieties of serpents.

Purport: