Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 13


Sanskrit:

अर्कस्य वासना भार्या पुत्रास्तर्षादय: स्मृता: ।अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादय: ॥ १३ ॥

ITRANS:

arkasya vāsanā bhāryāputrās tarṣādayaḥ smṛtāḥagner bhāryā vasor dhārāputrā draviṇakādayaḥ

Translation:

From the womb of Vāsanā, the wife of Arka, came many sons, headed by Tarṣa. Dhārā, the wife of the Vasu named Agni, gave birth to many sons, headed by Draviṇaka.

Purport: