Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 1

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचतत: प्राचेतसोऽसिक्‍न्यामनुनीत: स्वयम्भुवा ।षष्टिं सञ्जनयामास दुहितृ: पितृवत्सला: ॥ १ ॥ ITRANS: śrī-śuka uvācatataḥ prācetaso ’siknyāmanunītaḥ svayambhuvāṣaṣṭiṁ sañjanayām āsaduhitṝḥ pitṛ-vatsalāḥ Translation: Śrī Śukadeva Gosvāmī said: My dear King, thereafter, at the request of Lord Brahmā, Prajāpati Dakṣa, who is known as Prācetasa, begot sixty daughters in the womb of his wife Asiknī. All the daughters were very affectionate toward their father....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 2

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 2 Sanskrit: दश धर्माय कायादाद्द्विषट्त्रिणव चेन्दवे ।भूताङ्गिर:कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापरा: ॥ २ ॥ ITRANS: daśa dharmāya kāyādāddvi-ṣaṭ tri-ṇava cendavebhūtāṅgiraḥ-kṛśāśvebhyodve dve tārkṣyāya cāparāḥ Translation: He gave ten daughters in charity to Dharmarāja [Yamarāja], thirteen to Kaśyapa [first twelve and then one more], twenty-seven to the moon-god, and two each to Aṅgirā, Kṛśāśva and Bhūta. The other four daughters were given to Kaśyapa. [Thus Kaśyapa received seventeen daughters in all....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 3

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 3 Sanskrit: नामधेयान्यमूषां त्वं सापत्यानां च मे श‍ृणु ।यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रय: ॥ ३ ॥ ITRANS: nāmadheyāny amūṣāṁ tvaṁsāpatyānāṁ ca me śṛṇuyāsāṁ prasūti-prasavairlokā āpūritās trayaḥ Translation: Now please hear from me the names of all these daughters and their descendants, who filled all the three worlds. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 4

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 4 Sanskrit: भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ।वसुर्मुहूर्ता सङ्कल्पा धर्मपत्‍न्य: सुताञ्शृणु ॥ ४ ॥ ITRANS: bhānur lambā kakud yāmirviśvā sādhyā marutvatīvasur muhūrtā saṅkalpādharma-patnyaḥ sutāñ śṛṇu Translation: The ten daughters given to Yamarāja were named Bhānu, Lambā, Kakud, Yāmi, Viśvā, Sādhyā, Marutvatī, Vasu, Muhūrtā and Saṅkalpā. Now hear the names of their sons. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 5

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 5 Sanskrit: भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप ।विद्योत आसील्लम्बायास्ततश्च स्तनयित्नव: ॥ ५ ॥ ITRANS: bhānos tu deva-ṛṣabhaindrasenas tato nṛpavidyota āsīl lambāyāstataś ca stanayitnavaḥ Translation: O King, a son named Deva-ṛṣabha was born from the womb of Bhānu, and from him came a son named Indrasena. From the womb of Lambā came a son named Vidyota, who generated all the clouds. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 6

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 6 Sanskrit: ककुद: सङ्कटस्तस्य कीकटस्तनयो यत: ।भुवो दुर्गाणि यामेय: स्वर्गो नन्दिस्ततोऽभवत् ॥ ६ ॥ ITRANS: kakudaḥ saṅkaṭas tasyakīkaṭas tanayo yataḥbhuvo durgāṇi yāmeyaḥsvargo nandis tato ’bhavat Translation: From the womb of Kakud came the son named Saṅkaṭa, whose son was named Kīkaṭa. From Kīkaṭa came the demigods named Durgā. From Yāmi came the son named Svarga, whose son was named Nandi. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 7

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 7 Sanskrit: विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते ।साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुत: ॥ ७ ॥ ITRANS: viśve-devās tu viśvāyāaprajāṁs tān pracakṣatesādhyo-gaṇaś ca sādhyāyāarthasiddhis tu tat-sutaḥ Translation: The sons of Viśvā were the Viśvadevas, who had no progeny. From the womb of Sādhyā came the Sādhyas, who had a son named Arthasiddhi. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 8

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 8 Sanskrit: मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतु: ।जयन्तो वासुदेवांश उपेन्द्र इति यं विदु: ॥ ८ ॥ ITRANS: marutvāṁś ca jayantaś camarutvatyā babhūvatuḥjayanto vāsudevāṁśaupendra iti yaṁ viduḥ Translation: The two sons who took birth from the womb of Marutvatī were Marutvān and Jayanta. Jayanta, who is an expansion of Lord Vāsudeva, is known as Upendra. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 9

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 9 Sanskrit: मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ।ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ ९ ॥ ITRANS: mauhūrtikā deva-gaṇāmuhūrtāyāś ca jajñireye vai phalaṁ prayacchantibhūtānāṁ sva-sva-kālajam Translation: The demigods named the Mauhūrtikas took birth from the womb of Muhūrtā. These demigods deliver the results of actions to the living entities of their respective times. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 12

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 12 Sanskrit: प्राणस्योर्जस्वती भार्या सह आयु: पुरोजव: ।ध्रुवस्य भार्या धरणिरसूत विविधा: पुर: ॥ १२ ॥ ITRANS: prāṇasyorjasvatī bhāryāsaha āyuḥ purojavaḥdhruvasya bhāryā dharaṇirasūta vividhāḥ puraḥ Translation: Ūrjasvatī, the wife of Prāṇa, gave birth to three sons, named Saha, Āyus and Purojava. The wife of Dhruva was known as Dharaṇi, and from her womb various cities took birth. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 13

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 13 Sanskrit: अर्कस्य वासना भार्या पुत्रास्तर्षादय: स्मृता: ।अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादय: ॥ १३ ॥ ITRANS: arkasya vāsanā bhāryāputrās tarṣādayaḥ smṛtāḥagner bhāryā vasor dhārāputrā draviṇakādayaḥ Translation: From the womb of Vāsanā, the wife of Arka, came many sons, headed by Tarṣa. Dhārā, the wife of the Vasu named Agni, gave birth to many sons, headed by Draviṇaka. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 14

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 14 Sanskrit: स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्तत: ।दोषस्य शर्वरीपुत्र: शिशुमारो हरे: कला ॥ १४ ॥ ITRANS: skandaś ca kṛttikā-putroye viśākhādayas tataḥdoṣasya śarvarī-putraḥśiśumāro hareḥ kalā Translation: From Kṛttikā, another wife of Agni, came the son named Skanda, Kārttikeya, whose sons were headed by Viśākha. From the womb of Śarvarī, the wife of the Vasu named Doṣa, came the son named Śiśumāra, who was an expansion of the Supreme Personality of Godhead....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 15

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 15 Sanskrit: वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपति: ।ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनो: सुता: ॥ १५ ॥ ITRANS: vāstor āṅgirasī-putroviśvakarmākṛtī-patiḥtato manuś cākṣuṣo ’bhūdviśve sādhyā manoḥ sutāḥ Translation: From Āṅgirasī, the wife of the Vasu named Vāstu, was born the great architect Viśvakarmā. Viśvakarmā became the husband of Ākṛtī, from whom the Manu named Cākṣuṣa was born. The sons of Manu were known as the Viśvadevas and Sādhyas....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 16

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 16 Sanskrit: विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ।पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६ ॥ ITRANS: vibhāvasor asūtoṣāvyuṣṭaṁ rociṣam ātapampañcayāmo ’tha bhūtāniyena jāgrati karmasu Translation: Ūṣā, the wife of Vibhāvasu, gave birth to three sons — Vyuṣṭa, Rociṣa and Ātapa. From Ātapa came Pañcayāma, the span of day, who awakens all living entities to material activities. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 19

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 19 Sanskrit: प्रजापतेरङ्गिरस: स्वधा पत्नी पितृनथ ।अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥ ITRANS: prajāpater aṅgirasaḥsvadhā patnī pitṝn athaatharvāṅgirasaṁ vedaṁputratve cākarot satī Translation: The prajāpati Aṅgirā had two wives, named Svadhā and Satī. The wife named Svadhā accepted all the Pitās as her sons, and Satī accepted the Atharvāṅgirasa Veda as her son. Purport:

April 22, 2023 · 1 min · TheAum