Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचतस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहित: ।हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभु: ॥ १ ॥

ITRANS:

śrī-śuka uvācatasyāṁ sa pāñcajanyāṁ vaiviṣṇu-māyopabṛṁhitaḥharyaśva-saṁjñān ayutaṁputrān ajanayad vibhuḥ

Translation:

Śrīla Śukadeva Gosvāmī continued: Impelled by the illusory energy of Lord Viṣṇu, Prajāpati Dakṣa begot ten thousand sons in the womb of Pāñcajanī [Asiknī]. My dear King, these sons were called the Haryaśvas.

Purport: