Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 54


Sanskrit:

श्रीशुक उवाचइत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावन: ।स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरि: ॥ ५४ ॥

ITRANS:

śrī-śuka uvācaity uktvā miṣatas tasyabhagavān viśva-bhāvanaḥsvapnopalabdhārtha ivatatraivāntardadhe hariḥ

Translation:

Śukadeva Gosvāmī continued: After the creator of the entire universe, the Supreme Personality of Godhead, Hari, had spoken in this way in the presence of Prajāpati Dakṣa, He immediately disappeared as if He were an object experienced in a dream.

Purport: