Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 3


Sanskrit:

श्रीसूत उवाचइति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणि: ।प्रतिनन्द्य महायोगी जगाद मुनिसत्तमा: ॥ ३ ॥

ITRANS:

śrī-sūta uvācaiti sampraśnam ākarṇyarājarṣer bādarāyaṇiḥpratinandya mahā-yogījagāda muni-sattamāḥ

Translation:

Sūta Gosvāmī said: O great sages [assembled at Naimiṣāraṇya], after the great yogi Śukadeva Gosvāmī heard King Parīkṣit’s inquiry, he praised it and thus replied.

Purport: