Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 1


Sanskrit:

श्रीबादरायणिरुवाचएवं ते भगवद्दूता यमदूताभिभाषितम् ।उपधार्याथ तान् राजन् प्र्रत्याहुर्नयकोविदा: ॥ १ ॥

ITRANS:

śrī-bādarāyaṇir uvācaevaṁ te bhagavad-dūtāyamadūtābhibhāṣitamupadhāryātha tān rājanpratyāhur naya-kovidāḥ

Translation:

Śukadeva Gosvāmī said: My dear King, the servants of Lord Viṣṇu are always very expert in logic and arguments. After hearing the statements of the Yamadūtas, they replied as follows.

Purport: