Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 7


Sanskrit:

पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति न: श्रुतम् ।जयन्तमृषभं तात तृतीयं मीढुषं प्रभु: ॥ ७ ॥

ITRANS:

paulomyām indra ādhattatrīn putrān iti naḥ śrutamjayantam ṛṣabhaṁ tātatṛtīyaṁ mīḍhuṣaṁ prabhuḥ

Translation:

O King Parīkṣit, Indra, the King of the heavenly planets and eleventh son of Aditi, begot three sons, named Jayanta, Ṛṣabha and Mīḍhuṣa, in the womb of his wife, Paulomī. Thus we have heard.

Purport: