Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 44


Sanskrit:

इति सञ्चिन्त्य भगवान्मारीच: कुरुनन्दन ।उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ ४४ ॥

ITRANS:

iti sañcintya bhagavānmārīcaḥ kurunandanauvāca kiñcit kupitaātmānaṁ ca vigarhayan

Translation:

Śrī Śukadeva Gosvāmī said: Kaśyapa Muni, thinking in this way, became somewhat angry. Condemning himself, O Mahārāja Parīkṣit, descendant of Kuru, he spoke to Diti as follows.

Purport: