Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचपृश्निस्तु पत्नी सवितु: सावित्रीं व्याहृतिं त्रयीम् ।अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १ ॥

ITRANS:

śrī-śuka uvācapṛśnis tu patnī savituḥsāvitrīṁ vyāhṛtiṁ trayīmagnihotraṁ paśuṁ somaṁcāturmāsyaṁ mahā-makhān

Translation:

Śrī Śukadeva Gosvāmī said: Pṛśni, who was the wife of Savitā, the fifth of the twelve sons of Aditi, gave birth to three daughters — Sāvitrī, Vyāhṛti and Trayī — and the sons named Agnihotra, Paśu, Soma, Cāturmāsya and the five Mahāyajñas.

Purport: