Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 65


Sanskrit:

श्रीशुक उवाचआश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरु: ।पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरि: ॥ ६५ ॥

ITRANS:

śrī-śuka uvācaāśvāsya bhagavān itthaṁcitraketuṁ jagad-guruḥpaśyatas tasya viśvātmātataś cāntardadhe hariḥ

Translation:

Śrī Śukadeva Gosvāmī continued: After thus instructing Citraketu and assuring him of perfection in this way, the Supreme Personality of Godhead, who is the supreme spiritual master, the supreme soul, Saṅkarṣaṇa, disappeared from that place as Citraketu looked on.

Purport: