Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 17


Sanskrit:

श्रीअङ्गिरा उवाचअहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप ।एष ब्रह्मसुत: साक्षान्नारदो भगवानृषि: ॥ १७ ॥

ITRANS:

śrī-aṅgirā uvācaahaṁ te putra-kāmasyaputrado ’smy aṅgirā nṛpaeṣa brahma-sutaḥ sākṣānnārado bhagavān ṛṣiḥ

Translation:

Aṅgirā said: My dear King, when you desired to have a son, I approached you. Indeed, I am the same Aṅgirā Ṛṣi who gave you this son. As for this ṛṣi, he is the great sage Nārada, the direct son of Lord Brahmā.

Purport: