Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 8


Sanskrit:

श्रीसूत उवाचपरीक्षितोऽथ सम्प्रश्नं भगवान् बादरायणि: ।निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥

ITRANS:

śrī-sūta uvācaparīkṣito ’tha sampraśnaṁbhagavān bādarāyaṇiḥniśamya śraddadhānasyapratinandya vaco ’bravīt

Translation:

Śrī Sūta Gosvāmī said: After hearing Mahārāja Parīkṣit’s very intelligent question, Śukadeva Gosvāmī, the most powerful sage, began answering his disciple with great affection.

Purport: