Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 5


Sanskrit:

वृत्रस्य कर्मातिमहाद्भ‍ुतं तत्सुरासुराश्चारणसिद्धसङ्घा: ।अपूजयंस्तत् पुरुहूतसङ्कटंनिरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५ ॥

ITRANS:

vṛtrasya karmāti-mahādbhutaṁ tatsurāsurāś cāraṇa-siddha-saṅghāḥapūjayaṁs tat puruhūta-saṅkaṭaṁnirīkṣya hā heti vicukruśur bhṛśam

Translation:

The denizens of various planets, like the demigods, demons, Cāraṇas and Siddhas, praised Vṛtrāsura’s deed, but when they observed that Indra was in great danger, they lamented, “Alas! Alas!”

Purport: