Srimad-Bhagavatam: Canto 5 - Chapter 9 - Verse 18

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 18 Sanskrit: भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदै: सह जगौ ननर्त च विजहार च शिर:कन्दुकलीलया ॥ १८ ॥ ITRANS: bhṛśam amarṣa-roṣāveśa-rabhasa-vilasita-bhru-kuṭi-viṭapa-kuṭila-daṁṣṭrāruṇekṣaṇāṭopāti-bhayānaka-vadanā hantu-kāmevedaṁ mahāṭṭa-hāsam ati-saṁrambheṇa vimuñcantī tata utpatya pāpīyasāṁ duṣṭānāṁ tenaivāsinā vivṛkṇa-śīrṣṇāṁ galāt sravantam asṛg-āsavam atyuṣṇaṁ saha gaṇena nipīyāti-pāna-mada-vihvaloccaistarāṁ sva-pārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥ-kanduka-līlayā. Translation: Intolerant of the offenses committed, the infuriated Goddess Kālī flashed her eyes and displayed her fierce, curved teeth....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 9 - Verse 19

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 19 Sanskrit: एवमेव खलु महदभिचारातिक्रम: कार्त्स्‍न्येनात्मने फलति ॥ १९ ॥ ITRANS: evam eva khalu mahad-abhicārāti-kramaḥ kārtsnyenātmane phalati. Translation: When an envious person commits an offense before a great personality, he is always punished in the way mentioned above. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 9 - Verse 20

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 20 Sanskrit: न वा एतद्विष्णुदत्त महदद्भ‍ुतं यदसम्भ्रम: स्वशिरश्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभावसुद‍ृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां साक्षाद्भ‍गवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावै: परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भ‍यमुपसृतानां भागवतपरमहंसानाम् ॥ २० ॥ ITRANS: na vā etad viṣṇudatta mahad-adbhutaṁ yad asambhramaḥ sva-śiraś-chedana āpatite ’pi vimukta-dehādy-ātma-bhāva-sudṛḍha-hṛdaya-granthīnāṁ sarva-sattva-suhṛd-ātmanāṁ nirvairāṇāṁ sākṣād bhagavatānimiṣāri-varāyudhenāpramattena tais tair bhāvaiḥ parirakṣyamāṇānāṁ tat-pāda-mūlam akutaścid-bhayam upasṛtānāṁ bhāgavata-paramahaṁsānām. Translation: Śukadeva Gosvāmī then said to Mahārāja Parīkṣit: O Viṣṇudatta, those who already know that the soul is separate from the body, who are liberated from the invincible knot in the heart, who are always engaged in welfare activities for all living entities and who never contemplate harming anyone are always protected by the Supreme Personality of Godhead, who carries His disc [the Sudarśana cakra] and acts as supreme time to kill the demons and protect His devotees....

April 22, 2023 · 2 min · TheAum