Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2


Sanskrit:

तस्यामु ह वा आत्मजान् कार्त्स्‍न्येनानुरूपानात्मन: पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति ॥ २ ॥

ITRANS:

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.

Translation:

Just as the false ego creates the subtle sense objects, Mahārāja Bharata created five sons in the womb of Pañcajanī, his wife. These sons were named Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa and Dhūmraketu.

Purport: