Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 1

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचभरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपर: पञ्चजनीं विश्वरूपदुहितरमुपयेमे ॥ १ ॥ ITRANS: śrī-śuka uvācabharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme. Translation: Śukadeva Gosvāmī continued speaking to Mahārāja Parīkṣit: My dear King, Bharata Mahārāja was a topmost devotee. Following the orders of his father, who had already decided to install him on the throne, he began to rule the earth accordingly....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 2

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2 Sanskrit: तस्यामु ह वा आत्मजान् कार्त्स्‍न्येनानुरूपानात्मन: पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति ॥ २ ॥ ITRANS: tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti. Translation: Just as the false ego creates the subtle sense objects, Mahārāja Bharata created five sons in the womb of Pañcajanī, his wife. These sons were named Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa and Dhūmraketu....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 3

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 3 Sanskrit: अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति ॥ ३ ॥ ITRANS: ajanābhaṁ nāmaitad varṣaṁ bhāratam iti yata ārabhya vyapadiśanti. Translation: Formerly this planet was known as Ajanābha-varṣa, but since Mahārāja Bharata’s reign it has become known as Bhārata-varṣa. Purport: This planet was formerly known as Ajanābha because of the reign of King Nābhi. After Bharata Mahārāja ruled the planet, it became celebrated as Bhārata-varṣa....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 4

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4 Sanskrit: स बहुविन्महीपति: पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमाना: प्रजा: स्वधर्ममनुवर्तमान: पर्यपालयत् ॥ ४ ॥ ITRANS: sa bahuvin mahī-patiḥ pitṛ-pitāmahavad uru-vatsalatayā sve sve karmaṇi vartamānāḥ prajāḥ sva-dharmam anuvartamānaḥ paryapālayat. Translation: Mahārāja Bharata was a very learned and experienced king on this earth. He perfectly ruled the citizens, being himself engaged in his own respective duties. Mahārāja Bharata was as affectionate to the citizens as his father and grandfather had been....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 5

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 5 Sanskrit: ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचै: श्रद्धयाऽऽहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना ॥ ५ ॥ ITRANS: īje ca bhagavantaṁ yajña-kratu-rūpaṁ kratubhir uccāvacaiḥ śraddhayāhṛtāgnihotra-darśa-pūrṇamāsa-cāturmāsya-paśu-somānāṁ prakṛti-vikṛtibhir anusavanaṁ cāturhotra-vidhinā. Translation: With great faith King Bharata performed various kinds of sacrifice. He performed the sacrifices known as agni-hotra, darśa, pūrṇamāsa, cāturmāsya, paśu-yajña [wherein a horse is sacrificed] and soma-yajña [wherein a kind of beverage is offered]. Sometimes these sacrifices were performed completely and sometimes partially....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 6

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 6 Sanskrit: सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हवि:ष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान् पुरुषावयवेष्वभ्यध्यायत् ॥ ६ ॥ ITRANS: sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrvaṁ yat tat kriyā-phalaṁ dharmākhyaṁ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānāṁ mantrāṇām artha-niyāma-katayā sākṣāt-kartari para-devatāyāṁ bhagavati vāsudeva eva bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo haviḥṣv adhvaryubhir gṛhyamāṇeṣu sa yajamāno yajña-bhājo devāṁs tān puruṣāvayaveṣv abhyadhyāyat. Translation: After performing the preliminaries of various sacrifices, Mahārāja Bharata offered the results in the name of religion to the Supreme Personality of Godhead, Vāsudeva....

April 22, 2023 · 6 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 7

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 7 Sanskrit: एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत ॥ ७ ॥ ITRANS: evaṁ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇi bhagavati vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana-mālāri-dara-gadādibhir upalakṣite nija-puruṣa-hṛl-likhitenātmani puruṣa-rūpeṇa virocamāna uccaistarāṁ bhaktir anudinam edhamāna-rayājāyata. Translation: In this way, being purified by ritualistic sacrifices, the heart of Mahārāja Bharata was completely uncontaminated. His devotional service unto Vāsudeva, Lord Kṛṣṇa, increased day after day....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 8

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 8 Sanskrit: एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्स्वनिकेतात् पुलहाश्रमं प्रवव्राज ॥ ८ ॥ ITRANS: evaṁ varṣāyuta-sahasra-paryantāvasita-karma-nirvāṇāvasaro ’dhibhujyamānaṁ sva-tanayebhyo rikthaṁ pitṛ-paitāmahaṁ yathā-dāyaṁ vibhajya svayaṁ sakala-sampan-niketāt sva-niketāt pulahāśramaṁ pravavrāja. Translation: Destiny fixed the time for Mahārāja Bharata’s enjoyment of material opulence at one thousand times ten thousand years. When that period was finished, he retired from family life and divided the wealth he had received from his forefathers among his sons....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 9

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9 Sanskrit: यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन सन्निधाप्यत इच्छारूपेण ॥ ९ ॥ ITRANS: yatra ha vāva bhagavān harir adyāpi tatratyānāṁ nija-janānāṁ vātsalyena sannidhāpyata icchā-rūpeṇa. Translation: At Pulaha-āśrama, the Supreme Personality of Godhead, Hari, out of His transcendental affection for His devotee, becomes visible to His devotee, satisfying His devotee’s desires. Purport: The Lord always exists in different transcendental forms. As stated in Brahma-saṁhitā (5....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 10

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10 Sanskrit: यत्राश्रमपदान्युभयतोनाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वत: पवित्रीकरोति ॥ १० ॥ ITRANS: yatrāśrama-padāny ubhayato nābhibhir dṛṣac-cakraiś cakra-nadī nāma sarit-pravarā sarvataḥ pavitrī-karoti. Translation: In Pulaha-āśrama is the Gaṇḍakī River, which is the best of all rivers. The śālagrāma-śilā, the marble pebbles, purify all those places. On each and every marble pebble, up and down, circles like navels are visible. Purport: Śālagrāma-śilā refers to pebbles that appear like stones with circles marked up and down....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 11

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11 Sanskrit: तस्मिन् वाव किल स एकल: पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभि: कन्दमूलफलोपहारैश्च समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशम: परां निर्वृतिमवाप ॥ ११ ॥ ITRANS: tasmin vāva kila sa ekalaḥ pulahāśramopavane vividha-kusuma-kisalaya-tulasikāmbubhiḥ kanda-mūla-phalopahāraiś ca samīhamāno bhagavata ārādhanaṁ vivikta uparata-viṣayābhilāṣa upabhṛtopaśamaḥ parāṁ nirvṛtim avāpa. Translation: In the gardens of Pulaha-āśrama, Mahārāja Bharata lived alone and collected a variety of flowers, twigs and tulasī leaves. He also collected the water of the Gaṇḍakī River, as well as various roots, fruits and bulbs....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 12

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 12 Sanskrit: तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्य: प्रहर्षवेगेनात्मन्युद्भ‍िद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धावलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदयह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां न सस्मार ॥ १२ ॥ ITRANS: tayettham avirata-puruṣa-paricaryayā bhagavati pravardhamānā-nurāga-bhara-druta-hṛdaya-śaithilyaḥ praharṣa-vegenātmany udbhidyamāna-roma-pulaka-kulaka autkaṇṭhya-pravṛtta-praṇaya-bāṣpa-niruddhāvaloka-nayana evaṁ nija-ramaṇāruṇa-caraṇāravindānudhyāna-paricita-bhakti-yogena paripluta-paramāhlāda-gambhīra-hṛdaya-hradāvagāḍha-dhiṣaṇas tām api kriyamāṇāṁ bhagavat-saparyāṁ na sasmāra. Translation: That most exalted devotee, Mahārāja Bharata, in this way engaged constantly in the devotional service of the Lord. Naturally his love for Vāsudeva, Kṛṣṇa, increased more and more and melted his heart....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 13

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13 Sanskrit: इत्थं धृतभगवद्‌व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटाकलापेन च विरोचमान: सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाच ॥ १३ ॥ ITRANS: itthaṁ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-kapiśa-kuṭila-jaṭā-kalāpena ca virocamānaḥ sūryarcā bhagavantaṁ hiraṇmayaṁ puruṣam ujjihāne sūrya-maṇḍale ’bhyupatiṣṭhann etad u hovāca. Translation: Mahārāja Bharata appeared very beautiful. He had a wealth of curly hair on his head, which was wet from bathing three times daily. He dressed in a deerskin. He worshiped Lord Nārāyaṇa, whose body was composed of golden effulgence and who resided within the sun....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 7 - Verse 14

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14 Sanskrit: परोरज: सवितुर्जातवेदोदेवस्य भर्गो मनसेदं जजान ।सुरेतसाद: पुनराविश्य चष्टेहंसं गृध्राणं नृषद्रिङ्गिरामिम: ॥ १४ ॥ ITRANS: paro-rajaḥ savitur jāta-vedodevasya bhargo manasedaṁ jajānasuretasādaḥ punar āviśya caṣṭehaṁsaṁ gṛdhrāṇaṁ nṛṣad-riṅgirām imaḥ Translation: “The Supreme Personality of Godhead is situated in pure goodness. He illuminates the entire universe and bestows all benedictions upon His devotees. The Lord has created this universe from His own spiritual potency. According to His desire, the Lord entered this universe as the Supersoul, and by virtue of His different potencies He is maintaining all living entities desiring material enjoyment....

April 22, 2023 · 2 min · TheAum