Srimad-Bhagavatam: Canto 5 - Chapter 6 - Verse 16

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 16 Sanskrit: इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुश‍ृणोत्याश्रावयति वावहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते ॥ १६ ॥ ITRANS: iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavāṁ parama-guror bhagavata ṛṣabhākhyasya viśuddhācaritam īritaṁ puṁsāṁ samasta-duścaritābhiharaṇaṁ parama-mahā-maṅgalāyanam idam anuśraddhayopacitayānuśṛṇoty āśrāvayati vāvahito bhagavati tasmin vāsudeva ekāntato bhaktir anayor api samanuvartate. Translation: Śukadeva Gosvāmī continued: Lord Ṛṣabhadeva is the master of all Vedic knowledge, human beings, demigods, cows and brāhmaṇas....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 6 - Verse 17

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 17 Sanskrit: यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्‍नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्था: ॥ १७ ॥ ITRANS: yasyām eva kavaya ātmānam avirataṁ vividha-vṛjina-saṁsāra-paritāpopatapyamānam anusavanaṁ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṁ parama-puruṣārtham api svayam āsāditaṁ no evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ. Translation: Devotees always bathe themselves in devotional service in order to be relieved from the various tribulations of material existence. By doing this, the devotees enjoy supreme bliss, and liberation personified comes to serve them....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 6 - Verse 18

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 18 Sanskrit: राजन् पतिर्गुरुरलं भवतां यदूनांदैवं प्रिय: कुलपति: क्‍व च किङ्करो व: ।अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दोमुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८ ॥ ITRANS: rājan patir gurur alaṁ bhavatāṁ yadūnāṁdaivaṁ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥastv evam aṅga bhagavān bhajatāṁ mukundomuktiṁ dadāti karhicit sma na bhakti-yogam Translation: Śukadeva Gosvāmī continued: My dear King, the Supreme Person, Mukunda, is actually the maintainer of all the members of the Pāṇḍava and Yadu dynasties....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 6 - Verse 19

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 19 Sanskrit: नित्यानुभूतनिजलाभनिवृत्ततृष्ण:श्रेयस्यतद्रचनया चिरसुप्तबुद्धे: ।लोकस्य य: करुणयाभयमात्मलोक-माख्यान्नमो भगवते ऋषभाय तस्मै ॥ १९ ॥ ITRANS: nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥśreyasy atad-racanayā cira-supta-buddheḥlokasya yaḥ karuṇayābhayam ātma-lokamākhyān namo bhagavate ṛṣabhāya tasmai Translation: The Supreme Personality of Godhead, Lord Ṛṣabhadeva, was fully aware of His true identity; therefore He was self-sufficient, and He did not desire external gratification. There was no need for Him to aspire for success, since He was complete in Himself....

April 22, 2023 · 2 min · TheAum