Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 21-22

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 21-22 Sanskrit: भूतेषु वीरुद्‍भ्य उदुत्तमा येसरीसृपास्तेषु सबोधनिष्ठा: ।ततो मनुष्या: प्रमथास्ततोऽपिगन्धर्वसिद्धा विबुधानुगा ये ॥ २१ ॥देवासुरेभ्यो मघवत्प्रधानादक्षादयो ब्रह्मसुतास्तु तेषाम् ।भव: पर: सोऽथ विरिञ्चवीर्य:स मत्परोऽहं द्विजदेवदेव: ॥ २२ ॥ ITRANS: bhūteṣu vīrudbhya uduttamā yesarīsṛpās teṣu sabodha-niṣṭhāḥtato manuṣyāḥ pramathās tato ’pigandharva-siddhā vibudhānugā ye Translation: Of the two energies manifest [spirit and dull matter], beings possessing living force [vegetables, grass, trees and plants] are superior to dull matter [stone, earth, etc....

April 22, 2023 · 5 min · TheAum