Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 20

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 20 Sanskrit: तस्माद्भवन्तो हृदयेन जाता:सर्वे महीयांसममुं सनाभम् ।अक्लिष्टबुद्ध्या भरतं भजध्वंशुश्रूषणं तद्भरणं प्रजानाम् ॥ २० ॥ ITRANS: tasmād bhavanto hṛdayena jātāḥsarve mahīyāṁsam amuṁ sanābhamakliṣṭa-buddhyā bharataṁ bhajadhvaṁśuśrūṣaṇaṁ tad bharaṇaṁ prajānām Translation: My dear boys, you are all born of My heart, which is the seat of all spiritual qualities. Therefore you should not be like materialistic and envious men. You should accept your eldest brother, Bharata, who is exalted in devotional service....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 23

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 23 Sanskrit: न ब्राह्मणैस्तुलये भूतमन्यत्पश्यामि विप्रा: किमत: परं तु ।यस्मिन्नृभि: प्रहुतं श्रद्धयाह-मश्नामि कामं न तथाग्निहोत्रे ॥ २३ ॥ ITRANS: na brāhmaṇais tulaye bhūtam anyatpaśyāmi viprāḥ kim ataḥ paraṁ tuyasmin nṛbhiḥ prahutaṁ śraddhayāhamaśnāmi kāmaṁ na tathāgni-hotre Translation: O respectful brāhmaṇas, as far as I am concerned, no one is equal or superior to the brāhmaṇas in this world. I do not find anyone comparable to them....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 24

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 24 Sanskrit: धृता तनूरुशती मे पुराणीयेनेह सत्त्वं परमं पवित्रम् ।शमो दम: सत्यमनुग्रहश्चतपस्तितिक्षानुभवश्च यत्र ॥ २४ ॥ ITRANS: dhṛtā tanūr uśatī me purāṇīyeneha sattvaṁ paramaṁ pavitramśamo damaḥ satyam anugrahaś catapas titikṣānubhavaś ca yatra Translation: The Vedas are My eternal transcendental sound incarnation. Therefore the Vedas are śabda-brahma. In this world, the brāhmaṇas thoroughly study all the Vedas, and because they assimilate the Vedic conclusions, they are also to be considered the Vedas personified....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 25

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 25 Sanskrit: मत्तोऽप्यनन्तात्परत: परस्मात्स्वर्गापवर्गाधिपतेर्न किञ्चित् ।येषां किमु स्यादितरेण तेषा-मकिञ्चनानां मयि भक्तिभाजाम् ॥ २५ ॥ ITRANS: matto ’py anantāt parataḥ parasmātsvargāpavargādhipater na kiñcityeṣāṁ kim u syād itareṇa teṣāmakiñcanānāṁ mayi bhakti-bhājām Translation: I am fully opulent, almighty and superior to Lord Brahmā and Indra, the King of the heavenly planets. I am also the bestower of all happiness obtained in the heavenly kingdom and by liberation....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 26

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 26 Sanskrit: सर्वाणि मद्धिष्ण्यतया भवद्भ‍ि-श्चराणि भूतानि सुता ध्रुवाणि ।सम्भावितव्यानि पदे पदे वोविविक्तद‍ृग्भिस्तदु हार्हणं मे ॥ २६ ॥ ITRANS: sarvāṇi mad-dhiṣṇyatayā bhavadbhiścarāṇi bhūtāni sutā dhruvāṇisambhāvitavyāni pade pade vovivikta-dṛgbhis tad u hārhaṇaṁ me Translation: My dear sons, you should not envy any living entity — be he moving or nonmoving. Knowing that I am situated in them, you should offer respect to all of them at every moment....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 27

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 27 Sanskrit: मनोवचोद‍ृक्करणेहितस्यसाक्षात्कृतं मे परिबर्हणं हि ।विना पुमान् येन महाविमोहात्कृतान्तपाशान्न विमोक्तुमीशेत् ॥ २७ ॥ ITRANS: mano-vaco-dṛk-karaṇehitasyasākṣāt-kṛtaṁ me paribarhaṇaṁ hivinā pumān yena mahā-vimohātkṛtānta-pāśān na vimoktum īśet Translation: The true activity of the sense organs — mind, sight, words and all the knowledge-gathering and working senses — is to engage fully in My service. Unless his senses are thus engaged, a living entity cannot think of getting out of the great entanglement of material existence, which is exactly like Yamarāja’s stringent rope....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 28

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 28 Sanskrit: श्रीशुक उवाचएवमनुशास्यात्मजान् स्वयमनुशिष्टानपि लोकानुशासनार्थं महानुभाव: परमसुहृद्भगवानृषभापदेश उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाण: स्वतनयशतज्येष्ठं परमभागवतं भगवज्जनपरायणं भरतं धरणिपालनायाभिषिच्य स्वयं भवन एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त इव गगनपरिधान: प्रकीर्णकेश आत्मन्यारोपिताहवनीयो ब्रह्मावर्तात्प्रवव्राज ॥ २८ ॥ ITRANS: śrī-śuka uvācaevam anuśāsyātmajān svayam anuśiṣṭān api lokānuśāsanārthaṁ mahānubhāvaḥ parama-suhṛd bhagavān ṛṣabhāpadeśa upaśama-śīlānām uparata-karmaṇāṁ mahā-munīnāṁ bhakti-jñāna-vairāgya-lakṣaṇaṁ pāramahaṁsya-dharmam upaśikṣamāṇaḥ sva-tanaya-śata-jyeṣṭhaṁ parama-bhāgavataṁ bhagavaj-jana-parāyaṇaṁ bharataṁ dharaṇi-pālanāyābhiṣicya svayaṁ bhavana evorvarita-śarīra-mātra-parigraha unmatta iva gagana-paridhānaḥ prakīrṇa-keśa ātmany āropitāhavanīyo brahmāvartāt pravavrāja....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 29

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 29 Sanskrit: जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव ॥ २९ ॥ ITRANS: jaḍāndha-mūka-badhira-piśāconmādakavad-avadhūta-veṣo ’bhibhāṣyamāṇo ’pi janānāṁ gṛhīta-mauna-vratas tūṣṇīṁ babhūva. Translation: After accepting the feature of avadhūta, a great saintly person without material cares, Lord Ṛṣabhadeva passed through human society like a blind, deaf and dumb man, an idle stone, a ghost or a madman. Although people called Him such names, He remained silent and did not speak to anyone....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 30

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 30 Sanskrit: तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरिवनाश्रमादिष्वनुपथमवनिचरापसदै: परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडनावमेहनष्ठीवनग्रावशकृद्रज:प्रक्षेपपूतिवातदुरुक्तै- स्तदविगणयन्नेवासत्संस्थान एतस्मिन् देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थानेनासमारोपिताहंममाभिमानत्वादविखण्डितमना: पृथिवीमेकचर: परिबभ्राम ॥ ३० ॥ ITRANS: tatra tatra pura-grāmākara-kheṭa-vāṭa-kharvaṭa-śibira-vraja-ghoṣa-sārtha-giri-vanāśramādiṣv anupatham avanicarāpasadaiḥ paribhūyamāno makṣikābhir iva vana-gajas tarjana-tāḍanāvamehana-ṣṭhīvana-grāva-śakṛd-rajaḥ-prakṣepa-pūti-vāta-duruktais tad avigaṇayann evāsat-saṁsthāna etasmin dehopalakṣaṇe sad-apadeśa ubhayānubhava-svarūpeṇa sva-mahimāvasthānenāsamāropitāhaṁ-mamābhimānatvād avikhaṇḍita-manāḥ pṛthivīm eka-caraḥ paribabhrāma. Translation: Ṛṣabhadeva began to tour through cities, villages, mines, countrysides, valleys, gardens, military camps, cow pens, the homes of cowherd men, transient hotels, hills, forests and hermitages....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 31

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 31 Sanskrit: अतिसुकुमारकरचरणोर:स्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यास: प्रकृतिसुन्दरस्वभावहाससुमुखो नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिर: सद‍ृशसुभगकपोलकर्णकण्ठनासो विगूढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपदधान: परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवाद‍ृश्यत ॥ ३१ ॥ ITRANS: ati-sukumāra-kara-caraṇoraḥ-sthala-vipula-bāhv-aṁsa-gala-vadanādy-avayava-vinyāsaḥ prakṛti-sundara-svabhāva-hāsa-sumukho nava-nalina-dalāyamāna-śiśira-tārāruṇāyata-nayana-ruciraḥ sadṛśa-subhaga-kapola-karṇa-kaṇṭha-nāso vigūḍha-smita-vadana-mahotsavena pura-vanitānāṁ manasi kusuma-śarāsanam upadadhānaḥ parāg-avalambamāna-kuṭila-jaṭila-kapiśa-keśa-bhūri-bhāro ’vadhūta-malina-nija-śarīreṇa graha-gṛhīta ivādṛśyata. Translation: Lord Ṛṣabhadeva’s hands, feet and chest were very long. His shoulders, face and limbs were all very delicate and symmetrically proportioned. His mouth was beautifully decorated with His natural smile, and He appeared all the more lovely with His reddish eyes spread wide like the petals of a newly grown lotus flower covered with dew in the early morning....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 32

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 32 Sanskrit: यर्हि वाव स भगवान् लोकमिमं योगस्याद्धाप्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म बीभत्सितमिति व्रतमाजगरमास्थित: शयान एवाश्नाति पिबतिखादत्यवमेहतिहदति स्म चेष्टमान उच्चरित आदिग्धोद्देश: ॥ ३२ ॥ ITRANS: yarhi vāva sa bhagavān lokam imaṁ yogasyāddhā pratīpam ivācakṣāṇas tat-pratikriyā-karma bībhatsitam iti vratam ājagaram-āsthitaḥ śayāna evāśnāti pibati khādaty avamehati hadati sma ceṣṭamāna uccarita ādigdhoddeśaḥ. Translation: When Lord Ṛṣabhadeva saw that the general populace was very antagonistic to His execution of mystic yoga, He accepted the behavior of a python in order to counteract their opposition....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 33

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 33 Sanskrit: तस्य ह य: पुरीषसुरभिसौगन्ध्यवायुस्तं देशं दशयोजनं समन्तात्सुरभिंचकार ॥ ३३ ॥ ITRANS: tasya ha yaḥ purīṣa-surabhi-saugandhya-vāyus taṁ deśaṁ daśa-yojanaṁ samantāt surabhiṁ cakāra. Translation: Because Lord Ṛṣabhadeva remained in that condition, the public did not disturb Him, but no bad aroma emanated from His stool and urine. Quite the contrary, His stool and urine were so aromatic that they filled eighty miles of the countryside with a pleasant fragrance....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 34

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 34 Sanskrit: एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीन: शयान: काकमृगगोचरित: पिबति खादत्यवमेहति स्म ॥ ३४ ॥ ITRANS: evaṁ go-mṛga-kāka-caryayā vrajaṁs tiṣṭhann āsīnaḥ śayānaḥ kāka-mṛga-go-caritaḥ pibati khādaty avamehati sma. Translation: In this way Lord Ṛṣabhadeva followed the behavior of cows, deer and crows. Sometimes He moved or walked, and sometimes He sat down in one place. Sometimes He lay down, behaving exactly like cows, deer and crows....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 35

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 35 Sanskrit: इति नानायोगचर्याचरणो भगवान् कैवल्यपतिऋर्षभोऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां भूतानामात्मभूते भगवति वासुदेव आत्मनोऽव्यवधानानन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि यद‍ृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् ॥ ३५ ॥ ITRANS: iti nānā-yoga-caryācaraṇo bhagavān kaivalya-patir ṛṣabho ’virata-parama-mahānandānubhava ātmani sarveṣāṁ bhūtānām ātma-bhūte bhagavati vāsudeva ātmano ’vyavadhānānanta-rodara-bhāvena siddha-samastārtha-paripūrṇo yogaiśvaryāṇi vaihāyasa-mano-javāntardhāna-parakāya-praveśa-dūra-grahaṇādīni yadṛcchayopagatāni nāñjasā nṛpa hṛdayenābhyanandat. Translation: O King Parīkṣit, just to show all the yogīs the mystic process, Lord Ṛṣabhadeva, the plenary expansion of Lord Kṛṣṇa, performed wonderful activities....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 10-13

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10-13 Sanskrit: हंसे गुरौ मयि भक्त्यानुवृत्यावितृष्णया द्वन्द्वतितिक्षया च ।सर्वत्र जन्तोर्व्यसनावगत्याजिज्ञासया तपसेहानिवृत्त्या ॥ १० ॥मत्कर्मभिर्मत्कथया च नित्यंमद्देवसङ्गाद् गुणकीर्तनान्मे ।निर्वैरसाम्योपशमेन पुत्राजिहासया देहगेहात्मबुद्धे: ॥ ११ ॥अध्यात्मयोगेन विविक्तसेवयाप्राणेन्द्रियात्माभिजयेन सध्य्रक् ।सच्छ्रद्धया ब्रह्मचर्येण शश्वद्असम्प्रमादेन यमेन वाचाम् ॥ १२ ॥सर्वत्र मद्भ‍ावविचक्षणेनज्ञानेन विज्ञानविराजितेन ।योगेन धृत्युद्यमसत्त्वयुक्तोलिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३ ॥ ITRANS: haṁse gurau mayi bhaktyānuvṛtyāvitṛṣṇayā dvandva-titikṣayā casarvatra jantor vyasanāvagatyājijñāsayā tapasehā-nivṛttyā Translation: O My sons, you should accept a highly elevated paramahaṁsa, a spiritually advanced spiritual master....

April 22, 2023 · 4 min · TheAum