Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 18

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 18 Sanskrit: भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथञ्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं विजृम्भितस्‍नेहातिशयमन्तरेण ॥ १८ ॥ ITRANS: bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano ’nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṁ vijṛmbhita-snehātiśayam antareṇa. Translation: No one likes to possess anything that is like a will-o’-the-wisp or a flower in the sky, for everyone knows very well that such things do not exist....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 19

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 19 Sanskrit: स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनामात्मजानवहितात्मन: प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति होवाच ॥ १९ ॥ ITRANS: sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca. Translation: Once while touring the world, Lord Ṛṣabhadeva, the Supreme Lord, reached a place known as Brahmāvarta. There was a great conference of learned brāhmaṇas at that place, and all the King’s sons attentively heard the instructions of the brāhmaṇas there....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 11-12

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11-12 Sanskrit: कविर्हविरन्तरिक्ष: प्रबुद्ध: पिप्पलायन: ।आविर्होत्रोऽथ द्रुमिलश्चमस: करभाजन: ॥ ११ ॥इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्याम: ॥ १२ ॥ ITRANS: kavir havir antarikṣaḥprabuddhaḥ pippalāyanaḥāvirhotro ’tha drumilaścamasaḥ karabhājanaḥ Translation: In addition to these sons were Kavi, Havi, Antarikṣa, Prabuddha, Pippalāyana, Āvirhotra, Drumila, Camasa and Karabhājana. These were all very exalted, advanced devotees and authorized preachers of Śrīmad-Bhāgavatam. These devotees were glorified due to their strong devotion to Vāsudeva, the Supreme Personality of Godhead....

April 22, 2023 · 1 min · TheAum