Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 1

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचअथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिनमेधमानानुभावं प्रकृतय: प्रजा ब्राह्मणा देवताश्चावनितलसमवनायातितरां जगृधु: ॥ १ ॥ ITRANS: śrī-śuka uvācaatha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṁ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṁ jagṛdhuḥ. Translation: Śrī Śukadeva Gosvāmī said: As soon as the Lord was born as the son of Mahārāja Nābhi, He manifested symptoms of the Supreme Lord, such as marks on the bottoms of His feet [the flag, thunderbolt, etc....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 2

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2 Sanskrit: तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्‌लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार ॥ २ ॥ ITRANS: tasya ha vā itthaṁ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṁ ca pitā ṛṣabha itīdaṁ nāma cakāra. Translation: When the son of Mahārāja Nābhi became visible, He evinced all good qualities described by the great poets — namely, a well-built body with all the symptoms of the Godhead, prowess, strength, beauty, name, fame, influence and enthusiasm....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 3

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 3 Sanskrit: यस्य हीन्द्र: स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवानृषभदेवो योगेश्वर: प्रहस्यात्मयोगमायया स्ववर्षमजनाभं नामाभ्यवर्षत् ॥ ३ ॥ ITRANS: yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṁ nāmābhyavarṣat. Translation: Indra, the King of heaven, who is very materially opulent, became envious of King Ṛṣabhadeva. Consequently he stopped pouring water on the planet known as Bhārata-varṣa. At that time the Supreme Lord, Ṛṣabhadeva, the master of all mystic power, understood King Indra’s purpose and smiled a little....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 4

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4 Sanskrit: नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीत नरलोकसधर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन् परां निर्वृतिमुपगत: ॥ ४ ॥ ITRANS: nābhis tu yathābhilaṣitaṁ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṁ gṛhīta-naraloka-sadharmaṁ bhagavantaṁ purāṇa-puruṣaṁ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṁ nirvṛtim upagataḥ. Translation: Due to getting a perfect son according to his desire, King Nābhi was always overwhelmed with transcendental bliss and was very affectionate to his son....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 5

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 5 Sanskrit: विदितानुरागमापौरप्रकृति जनपदो राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं भगवन्तं वासुदेवमुपासीन: कालेन तन्महिमानमवाप ॥ ५ ॥ ITRANS: viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṁ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṁ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṁ bhagavantaṁ vāsudevam upāsīnaḥ kālena tan-mahimānam avāpa. Translation: King Nābhi understood that his son, Ṛṣabhadeva, was very popular among the citizens and among government officers and ministers....

April 22, 2023 · 5 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 6

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 6 Sanskrit: यस्य ह पाण्डवेय श्लोकावुदाहरन्ति—को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।अपत्यतामगाद्यस्य हरि: शुद्धेन कर्मणा ॥ ६ ॥ ITRANS: yasya ha pāṇḍaveya ślokāv udāharanti — ko nu tat karma rājarṣernābher anv ācaret pumānapatyatām agād yasyahariḥ śuddhena karmaṇā Translation: O Mahārāja Parīkṣit, to glorify Mahārāja Nābhi the old sages composed two verses. One of them is this: “Who can attain the perfection of Mahārāja Nābhi? Who can attain his activities?...

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 7

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 7 Sanskrit: ब्रह्मण्योऽन्य: कुतो नाभेर्विप्रा मङ्गलपूजिता: ।यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥ ७ ॥ ITRANS: brahmaṇyo ’nyaḥ kuto nābherviprā maṅgala-pūjitāḥyasya barhiṣi yajñeśaṁdarśayām āsur ojasā Translation: [The second prayer is this.] “Who is a better worshiper of brāhmaṇas than Mahārāja Nābhi? Because he worshiped the qualified brāhmaṇas to their full satisfaction, the brāhmaṇas, by their brahminical prowess, showed Mahārāja Nābhi the Supreme Personality of Godhead, Nārāyaṇa, in person....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 8

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 8 Sanskrit: अथ ह भगवानृषभदेव: स्ववर्षं कर्मक्षेत्रमनुमन्यमान: प्रदर्शितगुरुकुलवासो लब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास ॥ ८ ॥ ITRANS: atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṁ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṁ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṁ karma samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṁ śataṁ janayām āsa. Translation: After Nābhi Mahārāja departed for Badarikāśrama, the Supreme Lord, Ṛṣabhadeva, understood that His kingdom was His field of activities....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 9

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9 Sanskrit: येषां खलु महायोगी भरतो ज्येष्ठ: श्रेष्ठगुण आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति ॥ ९ ॥ ITRANS: yeṣāṁ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṁ varṣaṁ bhāratam iti vyapadiśanti. Translation: Of Ṛṣabhadeva’s one hundred sons, the eldest, named Bharata, was a great, exalted devotee qualified with the best attributes. In his honor, this planet has become known as Bhārata-varṣa. Purport: This planet known as Bhārata-varṣa is also called puṇya-bhūmi, the pious land....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 10

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10 Sanskrit: तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलय: केतुर्भद्रसेन इन्द्रस्पृग्विदर्भ: कीकट इति नव नवति प्रधाना: ॥ १० ॥ ITRANS: tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ. Translation: Following Bharata, there were ninety-nine other sons. Among these were nine elderly sons, named Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha and Kīkaṭa. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 13

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13 Sanskrit: यवीयांस एकाशीतिर्जायन्तेया: पितुरादेशकरा महाशालीना महाश्रोत्रिया यज्ञशीला: कर्मविशुद्धा ब्राह्मणा बभूवु: ॥ १३ ॥ ITRANS: yavīyāṁsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karma-viśuddhā brāhmaṇā babhūvuḥ. Translation: In addition to these nineteen sons mentioned above, there were eighty-one younger ones, all born of Ṛṣabhadeva and Jayantī. According to the order of their father, they became well-cultured, well-behaved, very pure in their activities and expert in Vedic knowledge and the performance of Vedic rituals....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 14

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14 Sanskrit: भगवानृषभसंज्ञ आत्मतन्त्र: स्वयं नित्यनिवृत्तानर्थपरम्पर: केवलानन्दानुभव ईश्वर एव विपरीतवत्कर्माण्यारभमाण: कालेनानुगतं धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो मैत्र: कारुणिको धर्मार्थयश: प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥ १४ ॥ ITRANS: bhagavān ṛṣabha-saṁjña ātma-tantraḥ svayaṁ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṁ dharmam ācaraṇenopaśikṣayann atad-vidāṁ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu lokaṁ niyamayat. Translation: Being an incarnation of the Supreme Personality of Godhead, Lord Ṛṣabhadeva was fully independent because His form was spiritual, eternal and full of transcendental bliss....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 15

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 15 Sanskrit: यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोक: ॥ १५ ॥ ITRANS: yad yac chīrṣaṇyācaritaṁ tat tad anuvartate lokaḥ. Translation: Whatever action is performed by a great man, common men follow. Purport: A similar verse is also found in Bhagavad-gītā (3.21). It is essential for human society to have a section of men perfectly trained as qualified brāhmaṇas according to the instructions of Vedic knowledge. Those below the brahminical qualification — administrators, merchants and workers — should take instructions from those ideal people who are considered to be intellectuals....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 16

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 16 Sanskrit: यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायैर्जनतामनुशशास ॥ १६ ॥ ITRANS: yadyapi sva-viditaṁ sakala-dharmaṁ brāhmaṁ guhyaṁ brāhmaṇair darśita-mārgeṇa sāmādibhir upāyair janatām anuśaśāsa. Translation: Although Lord Ṛṣabhadeva knew everything about confidential Vedic knowledge, which includes information about all types of occupational duties, He still maintained Himself as a kṣatriya and followed the instructions of the brāhmaṇas as they related to mind control, sense control, tolerance and so forth....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 17

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 17 Sanskrit: द्रव्यदेशकालवय:श्रद्धर्त्विग्विविधोद्देशोपचितै: सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज ॥ १७ ॥ ITRANS: dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api kratubhir yathopadeśaṁ śata-kṛtva iyāja. Translation: Lord Ṛṣabhadeva performed all kinds of sacrifices one hundred times according to the instructions of the Vedic literatures. Thus He satisfied Lord Viṣṇu in every respect. All the rituals were enriched by first-class ingredients. They were executed in holy places according to the proper time by priests who were all young and faithful....

April 22, 2023 · 2 min · TheAum