Srimad-Bhagavatam: Canto 5 - Chapter 3 - Verse 17

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 17 Sanskrit: श्रीभगवानुवाचअहो बताहमृषयो भवद्भ‍िरवितथगीर्भिर्वरमसुलभमभियाचितो यदमुष्यात्मजो मया सद‍ृशो भूयादिति ममाहमेवाभिरूप: कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद् द्विजदेवकुलम् ॥ १७ ॥ ITRANS: śrī-bhagavān uvācaaho batāham ṛṣayo bhavadbhir avitatha-gīrbhir varam asulabham abhiyācito yad amuṣyātmajo mayā sadṛśo bhūyād iti mamāham evābhirūpaḥ kaivalyād athāpi brahma-vādo na mṛṣā bhavitum arhati mamaiva hi mukhaṁ yad dvija-deva-kulam. Translation: The Supreme Personality of Godhead replied: O great sages, I am certainly very pleased with your prayers....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 3 - Verse 18

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 18 Sanskrit: तत आग्नीध्रीयेंऽशकलयावतरिष्याम्यात्मतुल्यमनुपलभमान: ॥ १८ ॥ ITRANS: tata āgnīdhrīye ’ṁśa-kalayāvatariṣyāmy ātma-tulyam anupalabhamānaḥ. Translation: Since I cannot find anyone equal to Me, I shall personally expand Myself into a plenary portion and thus advent Myself in the womb of Merudevī, the wife of Mahārāja Nābhi, the son of Āgnīdhra. Purport: This is an example of the omnipotence of the Supreme Personality of Godhead....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 3 - Verse 19

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 19 Sanskrit: श्रीशुक उवाचइति निशामयन्त्या मेरुदेव्या: पतिमभिधायान्तर्दधे भगवान् ॥ १९ ॥ ITRANS: śrī-śuka uvācaiti niśāmayantyā merudevyāḥ patim abhidhāyāntardadhe bhagavān. Translation: Śukadeva Gosvāmī continued: After saying this, the Lord disappeared. The wife of King Nābhi, Queen Merudevī, was sitting by the side of her husband, and consequently she could hear everything the Supreme Lord had spoken. Purport: According to the Vedic injunctions, one should perform sacrifices in the company of one’s own wife....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 3 - Verse 20

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 20 Sanskrit: बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभि: प्रसादितो नाभे: प्रियचिकीर्षया तदवरोधायने मेरुदेव्यां धर्मान्दर्शयितुकामो वातरशनानां श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया तनुवावततार ॥ २० ॥ ITRANS: barhiṣi tasminn eva viṣṇudatta bhagavān paramarṣibhiḥ prasādito nābheḥ priya-cikīrṣayā tad-avarodhāyane merudevyāṁ dharmān darśayitu-kāmo vāta-raśanānāṁ śramaṇānām ṛṣīṇām ūrdhva-manthināṁ śuklayā tanuvāvatatāra. Translation: O Viṣṇudatta, Parīkṣit Mahārāja, the Supreme Personality of Godhead was pleased by the great sages at that sacrifice. Consequently the Lord decided to personally exhibit the method of executing religious principles [as observed by brahmacārīs, sannyāsīs, vānaprasthas and gṛhasthas engaged in rituals] and also satisfy Mahārāja Nābhi’s desire....

April 22, 2023 · 3 min · TheAum