Srimad-Bhagavatam: Canto 5 - Chapter 26 - Verse 27

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 27 Sanskrit: ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि परेत्य यमदूता वज्रदंष्ट्रा: श्वान: सप्तशतानि विंशतिश्च सरभसं खादन्ति ॥ २७ ॥ ITRANS: ye tv iha vai dasyavo ’gnidā garadā grāmān sārthān vā vilumpanti rājāno rāja-bhaṭā vā tāṁś cāpi hi paretya yamadūtā vajra-daṁṣṭrāḥ śvānaḥ sapta-śatāni viṁśatiś ca sarabhasaṁ khādanti. Translation: In this world, some persons are professional plunderers who set fire to others’ houses or administer poison to them....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 26 - Verse 29

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 29 Sanskrit: यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति प्रमादतस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति ॥ २९ ॥ ITRANS: yas tv iha vai vipro rājanyo vaiśyo vā soma-pīthas tat-kalatraṁ vā surāṁ vrata-stho ’pi vā pibati pramādatas teṣāṁ nirayaṁ nītānām urasi padākramyāsye vahninā dravamāṇaṁ kārṣṇāyasaṁ niṣiñcanti. Translation: Any brāhmaṇa or brāhmaṇa’s wife who drinks liquor is taken by the agents of Yamarāja to the hell known as Ayaḥpāna....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 26 - Verse 30

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 30 Sanskrit: अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्‌शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥ ३० ॥ ITRANS: atha ca yas tv iha vā ātma-sambhāvanena svayam adhamo janma-tapo-vidyācāra-varṇāśramavato varīyaso na bahu manyeta sa mṛtaka eva mṛtvā kṣārakardame niraye ’vāk-śirā nipātito durantā yātanā hy aśnute. Translation: A lowborn and abominable person who in this life becomes falsely proud, thinking “I am great,” and who thus fails to show proper respect to one more elevated than he by birth, austerity, education, behavior, caste or spiritual order, is like a dead man even in this lifetime, and after death he is thrown headfirst into the hell known as Kṣārakardama....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 26 - Verse 35

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 35 Sanskrit: यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापद‍ृष्टेरक्षिणी वज्रतुण्डा गृध्रा: कङ्ककाकवटादय: प्रसह्योरु- बलादुत्पाटयन्ति ॥ ३५ ॥ ITRANS: yas tv iha vā atithīn abhyāgatān vā gṛha-patir asakṛd upagata-manyur didhakṣur iva pāpena cakṣuṣā nirīkṣate tasya cāpi niraye pāpa-dṛṣṭer akṣiṇī vajra-tuṇḍā gṛdhrāḥ kaṅka-kāka-vaṭādayaḥ prasahyoru-balād utpāṭayanti. Translation: A householder who receives guests or visitors with cruel glances, as if to burn them to ashes, is put into the hell called Paryāvartana, where he is gazed at by hard-eyed vultures, herons, crows and similar birds, which suddenly swoop down and pluck out his eyes with great force....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 26 - Verse 36

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 36 Sanskrit: यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षण: सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षणसंरक्षणशमलग्रह: सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रै: परिवयन्ति ॥ ३६ ॥ ITRANS: yas tv iha vā āḍhyābhimatir ahaṅkṛtis tiryak-prekṣaṇaḥ sarvato ’bhiviśaṅkī artha-vyaya-nāśa-cintayā pariśuṣyamāṇa-hṛdaya-vadano nirvṛtim anavagato graha ivārtham abhirakṣati sa cāpi pretya tad-utpādanotkarṣaṇa-saṁrakṣaṇa-śamala-grahaḥ sūcīmukhe narake nipatati yatra ha vitta-grahaṁ pāpa-puruṣaṁ dharmarāja-puruṣā vāyakā iva sarvato ’ṅgeṣu sūtraiḥ parivayanti....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 26 - Verse 37

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 37 Sanskrit: एवंविधा नरका यमालये सन्ति शतश: सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥ ITRANS: evaṁ-vidhā narakā yamālaye santi śataśaḥ sahasraśas teṣu sarveṣu ca sarva evādharma-vartino ye kecid ihoditā anuditāś cāvani-pate paryāyeṇa viśanti tathaiva dharmānuvartina itaratra iha tu punar-bhave ta ubhaya-śeṣābhyāṁ niviśanti. Translation: My dear King Parīkṣit, in the province of Yamarāja there are hundreds and thousands of hellish planets....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 26 - Verse 38

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 38 Sanskrit: निवृत्तिलक्षणमार्ग आदावेव व्याख्यात: । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत्तद्भ‍गवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममायागुणमयमनुवर्णितमाद‍ृत: पठति श‍ृणोति श्रावयति स उपगेयं भगवत: परमात्मनोऽग्राह्यमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८ ॥ ITRANS: nivṛtti-lakṣaṇa-mārga ādāv eva vyākhyātaḥ; etāvān evāṇḍa-kośo yaś caturdaśadhā purāṇeṣu vikalpita upagīyate yat tad bhagavato nārāyaṇasya sākṣān mahā-puruṣasya sthaviṣṭhaṁ rūpam ātmamāyā-guṇamayam anuvarṇitam ādṛtaḥ paṭhati śṛṇoti śrāvayati sa upageyaṁ bhagavataḥ paramātmano ’grāhyam api śraddhā-bhakti-viśuddha-buddhir veda. Translation: In the beginning [the second and third cantos of Śrīmad-Bhāgavatam] I have already described how one can progress on the path of liberation....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 26 - Verse 39

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 39 Sanskrit: श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यति: ।स्थूले निर्जितमात्मानं शनै: सूक्ष्मं धिया नयेदिति ॥ ३९ ॥ ITRANS: śrutvā sthūlaṁ tathā sūkṣmaṁrūpaṁ bhagavato yatiḥsthūle nirjitam ātmānaṁśanaiḥ sūkṣmaṁ dhiyā nayed iti Translation: One who is interested in liberation, who accepts the path of liberation and is not attracted to the path of conditional life, is called yati, or a devotee. Such a person should first control his mind by thinking of the virāṭ-rūpa, the gigantic universal form of the Lord, and then gradually think of the spiritual form of Kṛṣṇa [sac-cid-ānanda-vigraha] after hearing of both forms....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 26 - Verse 40

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 40 Sanskrit: भूद्वीपवर्षसरिदद्रिनभ:समुद्र-पातालदिङ्‌नरकभागणलोकसंस्था ।गीता मया तव नृपाद्भ‍ुतमीश्वरस्यस्थूलं वपु: सकलजीवनिकायधाम ॥ ४० ॥तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ॥ ३१ ॥ ITRANS: bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma Translation: My dear King, I have now described for you this planet earth, other planetary systems, and their lands [varṣas], rivers and mountains. I have also described the sky, the oceans, the lower planetary systems, the directions, the hellish planetary systems and the stars....

April 22, 2023 · 4 min · TheAum