Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 1

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचतस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृद‍ृश्ययो: सङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १ ॥ ITRANS: śrī-śuka uvācatasya mūla-deśe triṁśad-yojana-sahasrāntara āste yā vai kalā bhagavatas tāmasī samākhyātānanta iti sātvatīyā draṣṭṛ-dṛśyayoḥ saṅkarṣaṇam aham ity abhimāna-lakṣaṇaṁ yaṁ saṅkarṣaṇam ity ācakṣate. Translation: Śrī Śukadeva Gosvāmī said to Mahārāja Parīkṣit: My dear King, approximately 240,000 miles beneath the planet Pātāla lives another incarnation of the Supreme Personality of Godhead....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 2

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2 Sanskrit: यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्ते: सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ॥ २ ॥ ITRANS: yasyedaṁ kṣiti-maṇḍalaṁ bhagavato ’nanta-mūrteḥ sahasra-śirasa ekasminn eva śīrṣaṇi dhriyamāṇaṁ siddhārtha iva lakṣyate. Translation: Śukadeva Gosvāmī continued: This great universe, situated on one of Lord Anantadeva’s thousands of hoods, appears just like a white mustard seed. It is infinitesimal compared to the hood of Lord Ananta. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 3

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 3 Sanskrit: यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्षविरचितरुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादशव्यूहस्‍त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३ ॥ ITRANS: yasya ha vā idaṁ kālenopasañjihīrṣato ’marṣa-viracita-rucira-bhramad-bhruvor antareṇa sāṅkarṣaṇo nāma rudra ekādaśa-vyūhas try-akṣas tri-śikhaṁ śūlam uttambhayann udatiṣṭhat. Translation: At the time of devastation, when Lord Anantadeva desires to destroy the entire creation, He becomes slightly angry. Then from between His two eyebrows appears three-eyed Rudra, carrying a trident....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 4

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4 Sanskrit: यस्याङ्‌घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतय: सह सात्वतर्षभैरेकान्तभक्तियोगेनावनमन्त: स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनस: खलु विलोकयन्ति ॥ ४ ॥ ITRANS: yasyāṅghri-kamala-yugalāruṇa-viśada-nakha-maṇi-ṣaṇḍa-maṇḍaleṣv ahi-patayaḥ saha sātvatarṣabhair ekānta-bhakti-yogenāvanamantaḥ sva-vadanāni parisphurat-kuṇḍala-prabhā-maṇḍita-gaṇḍa-sthalāny ati-manoharāṇi pramudita-manasaḥ khalu vilokayanti. Translation: The pink, transparent toenails on the Lord’s lotus feet are exactly like valuable gems polished to a mirror finish. When the unalloyed devotees and the leaders of the snakes offer their obeisances to Lord Saṅkarṣaṇa with great devotion, they become very joyful upon seeing their own beautiful faces reflected in His toenails....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 5

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 5 Sanskrit: यस्यैव हि नागराजकुमार्य आशिष आशासानाश्चार्वङ्गवलयविलसितविशदविपुलधवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मितास्तदनुरागमदमुदितमद्विघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं किल विलोकयन्ति ॥ ५ ॥ ITRANS: yasyaiva hi nāga-rāja-kumārya āśiṣa āśāsānāś cārv-aṅga-valaya-vilasita-viśada-vipula-dhavala-subhaga-rucira-bhuja-rajata-stambheṣv aguru-candana-kuṅkuma-paṅkānulepenāvalimpamānās tad-abhimarśanonmathita-hṛdaya-makara-dhvajāveśa-rucira-lalita-smitās tad-anurāgamada-mudita-mada-vighūrṇitāruṇa-karuṇāvaloka-nayana-vadanāravindaṁ savrīḍaṁ kila vilokayanti. Translation: Lord Ananta’s arms are attractively long, beautifully decorated with bangles and completely spiritual. They are white, and so they appear like silver columns. When the beautiful princesses of the serpent kings, hoping for the Lord’s auspicious blessing, smear His arms with aguru pulp, sandalwood pulp and kuṅkuma, the touch of His limbs awakens lusty desires within them....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 6

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 6 Sanskrit: स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६ ॥ ITRANS: sa eva bhagavān ananto ’nanta-guṇārṇava ādi-deva upasaṁhṛtāmarṣa-roṣa-vego lokānāṁ svastaya āste. Translation: Lord Saṅkarṣaṇa is the ocean of unlimited spiritual qualities, and thus He is known as Anantadeva. He is nondifferent from the Supreme Personality of Godhead. For the welfare of all living entities within this material world, He resides in His abode, restraining His anger and intolerance....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 7

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 7 Sanskrit: ध्यायमान: सुरासुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैरनवरतमदमुदितविकृतविह्वललोचन: सुललितमुखरिकामृतेनाप्यायमान: स्वपार्षदविबुधयूथपतीनपरिम्‍लानरागनवतुलसिकामोदमध्वासवेन माद्यन्मधुकरव्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान्महेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७ ॥ ITRANS: dhyāyamānaḥ surāsuroraga-siddha-gandharva-vidyādhara-muni-gaṇair anavarata-mada-mudita-vikṛta-vihvala-locanaḥ sulalita-mukharikāmṛtenāpyāyamānaḥ sva-pārṣada-vibudha-yūtha-patīn aparimlāna-rāga-nava-tulasikāmoda-madhv-āsavena mādyan madhukara-vrāta-madhura-gīta-śriyaṁ vaijayantīṁ svāṁ vanamālāṁ nīla-vāsā eka-kuṇḍalo hala-kakudi kṛta-subhaga-sundara-bhujo bhagavān mahendro vāraṇendra iva kāñcanīṁ kakṣām udāra-līlo bibharti. Translation: Śukadeva Gosvāmī continued: The demigods, the demons, the Uragas [serpentine demigods], the Siddhas, the Gandharvas, the Vidyādharas and many highly elevated sages constantly offer prayers to the Lord....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 8

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 8 Sanskrit: य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारद: सह तुम्बुरुणा सभायां ब्रह्मण: संश्लोकयामास ॥ ८ ॥ ITRANS: ya eṣa evam anuśruto dhyāyamāno mumukṣūṇām anādi-kāla-karma-vāsanā-grathitam avidyāmayaṁ hṛdaya-granthiṁ sattva-rajas-tamomayam antar-hṛdayaṁ gata āśu nirbhinatti tasyānubhāvān bhagavān svāyambhuvo nāradaḥ saha tumburuṇā sabhāyāṁ brahmaṇaḥ saṁślokayām āsa. Translation: If persons who are very serious about being liberated from material life hear the glories of Anantadeva from the mouth of a spiritual master in the chain of disciplic succession, and if they always meditate upon Saṅkarṣaṇa, the Lord enters the cores of their hearts, vanquishes all the dirty contamination of the material modes of nature, and cuts to pieces the hard knot within the heart, which has been tied tightly since time immemorial by the desire to dominate material nature through fruitive activities....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 9

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9 Sanskrit: उत्पत्तिस्थितिलयहेतवोऽस्य कल्पा:सत्त्वाद्या: प्रकृतिगुणा यदीक्षयाऽऽसन्॒ ।यद्रूपं ध्रुवमकृतं यदेकमात्मन्नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९ ॥ ITRANS: utpatti-sthiti-laya-hetavo ’sya kalpāḥsattvādyāḥ prakṛti-guṇā yad-īkṣayāsanyad-rūpaṁ dhruvam akṛtaṁ yad ekam ātmannānādhāt katham u ha veda tasya vartma Translation: By His glance, the Supreme Personality of Godhead enables the modes of material nature to act as the causes of universal creation, maintenance and destruction. The Supreme Soul is unlimited and beginningless, and although He is one, He has manifested Himself in many forms....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 10

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10 Sanskrit: मूर्तिं न: पुरुकृपया बभार सत्त्वंसंशुद्धं सदसदिदं विभाति तत्र ।यल्लीलां मृगपतिराददेऽनवद्या-मादातुं स्वजनमनांस्युदारवीर्य: ॥ १० ॥ ITRANS: mūrtiṁ naḥ puru-kṛpayā babhāra sattvaṁsaṁśuddhaṁ sad-asad idaṁ vibhāti tatrayal-līlāṁ mṛga-patir ādade ’navadyāmādātuṁ svajana-manāṁsy udāra-vīryaḥ Translation: This manifestation of subtle and gross matter exists within the Supreme Personality of Godhead. Out of causeless mercy toward His devotees, He exhibits various forms, which are all transcendental. The Supreme Lord is most liberal, and He possesses all mystic power....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 11

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11 Sanskrit: यन्नाम श्रुतमनुकीर्तयेदकस्मा-दार्तो वा यदि पतित: प्रलम्भनाद्वा ।हन्त्यंह: सपदि नृणामशेषमन्यंकं शेषाद्भ‍गवत आश्रयेन्मुमुक्षु: ॥ ११ ॥ ITRANS: yan-nāma śrutam anukīrtayed akasmādārto vā yadi patitaḥ pralambhanād vāhanty aṁhaḥ sapadi nṛṇām aśeṣam anyaṁkaṁ śeṣād bhagavata āśrayen mumukṣuḥ Translation: Even if he be distressed or degraded, any person who chants the holy name of the Lord, having heard it from a bona fide spiritual master, is immediately purified....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 12

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 12 Sanskrit: मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नोभूगोलं सगिरिसरित्समुद्रसत्त्वम् ।आनन्त्यादनिमितविक्रमस्य भूम्न:को वीर्याण्यधिगणयेत्सहस्रजिह्व: ॥ १२ ॥ ITRANS: mūrdhany arpitam aṇuvat sahasra-mūrdhnobhū-golaṁ sagiri-sarit-samudra-sattvamānantyād animita-vikramasya bhūmnaḥko vīryāṇy adhi gaṇayet sahasra-jihvaḥ Translation: Because the Lord is unlimited, no one can estimate His power. This entire universe, filled with its many great mountains, rivers, oceans, trees and living entities, is resting just like an atom on one of His many thousands of hoods....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 13

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13 Sanskrit: एवम्प्रभावो भगवाननन्तोदुरन्तवीर्योरुगुणानुभाव: ।मूले रसाया: स्थित आत्मतन्त्रोयो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३ ॥ ITRANS: evam-prabhāvo bhagavān anantoduranta-vīryoru-guṇānubhāvaḥmūle rasāyāḥ sthita ātma-tantroyo līlayā kṣmāṁ sthitaye bibharti Translation: There is no end to the great and glorious qualities of that powerful Lord Anantadeva. Indeed, His prowess is unlimited. Though self-sufficient, He Himself is the support of everything. He resides beneath the lower planetary systems and easily sustains the entire universe....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 14

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14 Sanskrit: एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिता: कामान् कामयमानै: ॥ १४ ॥ ITRANS: etā hy eveha nṛbhir upagantavyā gatayo yathā-karma-vinirmitā yathopadeśam anuvarṇitāḥ kāmān kāmayamānaiḥ. Translation: My dear King, as I heard of it from my spiritual master, I have fully described to you the creation of this material world according to the fruitive activities and desires of the conditioned souls. Those conditioned souls, who are full of material desires, achieve various situations in different planetary systems, and in this way they live within this material creation....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 25 - Verse 15

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 15 Sanskrit: एतावतीर्हि राजन् पुंस: प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं व्याचख्ये किमन्यत्कथयाम इति ॥ १५ ॥ ITRANS: etāvatīr hi rājan puṁsaḥ pravṛtti-lakṣaṇasya dharmasya vipāka-gataya uccāvacā visadṛśā yathā-praśnaṁ vyācakhye kim anyat kathayāma iti. Translation: My dear King, I have thus described how people generally act according to their different desires and, as a result, get different types of bodies in higher or lower planets....

April 22, 2023 · 1 min · TheAum