Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचअथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णो: परमं पदमभिवदन्ति यत्र ह महाभागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भि: सबहुमानं दक्षिणत: क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णित: ॥ १ ॥

ITRANS:

śrī-śuka uvācaatha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṁ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṁ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ.

Translation:

Śukadeva Gosvāmī continued: My dear King, 1,300,000 yojanas [10,400,000 miles] above the planets of the seven sages is the place that learned scholars describe as the abode of Lord Viṣṇu. There the son of Mahārāja Uttānapāda, the great devotee Mahārāja Dhruva, still resides as the life source of all the living entities who live until the end of the creation. Agni, Indra, Prajāpati, Kaśyapa and Dharma all assemble there to offer him honor and respectful obeisances. They circumambulate him with their right sides toward him. I have already described the glorious activities of Mahārāja Dhruva [in the Fourth Canto of Śrīmad-Bhāgavatam].

Purport: