Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 16

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 16 Sanskrit: तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमान: शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमान: सर्वानेवानुपर्येति तावद्भ‍िरनुवत्सरै: प्रायेण हि सर्वेषामशान्तिकर: ॥ १६ ॥ ITRANS: tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ. Translation: Situated 1,600,000 miles above Jupiter, or 12,000,000 miles above earth, is the planet Saturn, which passes through one sign of the zodiac in thirty months and covers the entire zodiac circle in thirty Anuvatsaras....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 17

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 17 Sanskrit: तत उत्तरस्माद‍ृषय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७ ॥ ITRANS: tata uttarasmād ṛṣaya ekādaśa-lakṣa-yojanāntara upalabhyante ya eva lokānāṁ śam anubhāvayanto bhagavato viṣṇor yat paramaṁ padaṁ pradakṣiṇaṁ prakramanti. Translation: Situated 8,800,000 miles above Saturn, or 20,800,000 miles above earth, are the seven saintly sages, who are always thinking of the well-being of the inhabitants of the universe....

April 22, 2023 · 1 min · TheAum