Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 16


Sanskrit:

तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमान: शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमान: सर्वानेवानुपर्येति तावद्भ‍िरनुवत्सरै: प्रायेण हि सर्वेषामशान्तिकर: ॥ १६ ॥

ITRANS:

tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ.

Translation:

Situated 1,600,000 miles above Jupiter, or 12,000,000 miles above earth, is the planet Saturn, which passes through one sign of the zodiac in thirty months and covers the entire zodiac circle in thirty Anuvatsaras. This planet is always very inauspicious for the universal situation.

Purport: