Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 1

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1 Sanskrit: राजोवाचयदेतद्भ‍गवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥ १ ॥ ITRANS: rājovācayad etad bhagavata ādityasya meruṁ dhruvaṁ ca pradakṣiṇena parikrāmato rāśīnām abhimukhaṁ pracalitaṁ cāpradakṣiṇaṁ bhagavatopavarṇitam amuṣya vayaṁ katham anumimīmahīti. Translation: King Parīkṣit inquired from Śukadeva Gosvāmī: My dear lord, you have already affirmed the truth that the supremely powerful sun-god travels around Dhruvaloka with both Dhruvaloka and Mount Sumeru on his right....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 2

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2 Sanskrit: स होवाचयथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वात् ॥ २ ॥ ITRANS: sa hovācayathā kulāla-cakreṇa bhramatā saha bhramatāṁ tad-āśrayāṇāṁ pipīlikādīnāṁ gatir anyaiva pradeśāntareṣv apy upalabhyamānatvād evaṁ nakṣatra-rāśibhir upalakṣitena kāla-cakreṇa dhruvaṁ meruṁ ca pradakṣiṇena paridhāvatā saha paridhāvamānānāṁ tad-āśrayāṇāṁ sūryādīnāṁ grahāṇāṁ gatir anyaiva nakṣatrāntare rāśy-antare copalabhyamānatvāt....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 3

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 3 Sanskrit: स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्‌सु वसन्तादिष्वृतुषु यथोपजोषमृतुगुणान् विदधाति ॥ ३ ॥ ITRANS: sa eṣa bhagavān ādi-puruṣa eva sākṣān nārāyaṇo lokānāṁ svastaya ātmānaṁ trayīmayaṁ karma-viśuddhi-nimittaṁ kavibhir api ca vedena vijijñāsyamāno dvādaśadhā vibhajya ṣaṭsu vasantādiṣv ṛtuṣu yathopa-joṣam ṛtu-guṇān vidadhāti. Translation: The original cause of the cosmic manifestation is the Supreme Personality of Godhead, Nārāyaṇa....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 4

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4 Sanskrit: तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचै: कर्मभिराम्नातैर्योगवितानैश्च श्रद्धया यजन्तोऽञ्जसा श्रेय: समधिगच्छन्ति ॥ ४ ॥ ITRANS: tam etam iha puruṣās trayyā vidyayā varṇāśramācārānupathā uccāvacaiḥ karmabhir āmnātair yoga-vitānaiś ca śraddhayā yajanto ’ñjasā śreyaḥ samadhigacchanti. Translation: According to the system of four varṇas and four āśramas, people generally worship the Supreme Personality of Godhead, Nārāyaṇa, who is situated as the sun-god. With great faith they worship the Supreme Personality as the Supersoul according to ritualistic ceremonies handed down in the three Vedas, such as agnihotra and similar higher and lower fruitive acts, and according to the process of mystic yoga....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 5

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 5 Sanskrit: अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादश मासान् भुङ्क्ते राशिसंज्ञान् संवत्सरावयवान्मास: पक्षद्वयं दिवा नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयव: ॥ ५ ॥ ITRANS: atha sa eṣa ātmā lokānāṁ dyāv-āpṛthivyor antareṇa nabho-valayasya kālacakra-gato dvādaśa māsān bhuṅkte rāśi-saṁjñān saṁvatsarāvayavān māsaḥ pakṣa-dvayaṁ divā naktaṁ ceti sapādarkṣa-dvayam upadiśanti yāvatā ṣaṣṭham aṁśaṁ bhuñjīta sa vai ṛtur ity upadiśyate saṁvatsarāvayavaḥ....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 6

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 6 Sanskrit: अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं कालमयनमाचक्षते ॥ ६ ॥ ITRANS: atha ca yāvatārdhena nabho-vīthyāṁ pracarati taṁ kālam ayanam ācakṣate. Translation: Thus the time the sun takes to rotate through half of outer space is called an ayana, or its period of movement [in the north or in the south]. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 7

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 7 Sanskrit: अथ च यावन्नभोमण्डलं सह द्यावापृथिव्योर्मण्डलाभ्यां कार्त्स्‍न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभि: समामनन्ति ॥ ७ ॥ ITRANS: atha ca yāvan nabho-maṇḍalaṁ saha dyāv-āpṛthivyor maṇḍalābhyāṁ kārtsnyena sa ha bhuñjīta taṁ kālaṁ saṁvatsaraṁ parivatsaram iḍāvatsaram anuvatsaraṁ vatsaram iti bhānor māndya-śaighrya-sama-gatibhiḥ samāmananti. Translation: The sun-god has three speeds — slow, fast and moderate. The time he takes to travel entirely around the spheres of heaven, earth and space at these three speeds is referred to, by learned scholars, by the five names Saṁvatsara, Parivatsara, Iḍāvatsara, Anuvatsara and Vatsara....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 8

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 8 Sanskrit: एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥ ८ ॥ ITRANS: evaṁ candramā arka-gabhastibhya upariṣṭāl lakṣa-yojanata upalabhyamāno ’rkasya saṁvatsara-bhuktiṁ pakṣābhyāṁ māsa-bhuktiṁ sapādarkṣābhyāṁ dinenaiva pakṣa-bhuktim agracārī drutatara-gamano bhuṅkte. Translation: Above the rays of the sunshine by a distance of 100,000 yojanas [800,000 miles] is the moon, which travels at a speed faster than that of the sun....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 9

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9 Sanskrit: अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभि: पितृणामहोरात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वान: सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूर्तैर्भुङ्क्ते ॥ ९ ॥ ITRANS: atha cāpūryamāṇābhiś ca kalābhir amarāṇāṁ kṣīyamāṇābhiś ca kalābhiḥ pitṝṇām aho-rātrāṇi pūrva-pakṣāpara-pakṣābhyāṁ vitanvānaḥ sarva-jīva-nivaha-prāṇo jīvaś caikam ekaṁ nakṣatraṁ triṁśatā muhūrtair bhuṅkte. Translation: When the moon is waxing, the illuminating portions of it increase daily, thus creating day for the demigods and night for the pitās....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 10

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10 Sanskrit: य एष षोडशकल: पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षिसरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय इति वर्णयन्ति ॥ १० ॥ ITRANS: ya eṣa ṣoḍaśa-kalaḥ puruṣo bhagavān manomayo ’nnamayo ’mṛtamayo deva-pitṛ-manuṣya-bhūta-paśu-pakṣi-sarīsṛpa-vīrudhāṁ prāṇāpy āyana-śīlatvāt sarvamaya iti varṇayanti. Translation: Because the moon is full of all potentialities, it represents the influence of the Supreme Personality of Godhead. The moon is the predominating deity of everyone’s mind, and therefore the moon-god is called Manomaya....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 11

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11 Sanskrit: तत उपरिष्टात्‌द्वि्लक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताष्टाविंशति: ॥ ११ ॥ ITRANS: tata upariṣṭād dvi-lakṣa-yojanato nakṣatrāṇi meruṁ dakṣiṇenaiva kālāyana īśvara-yojitāni sahābhijitāṣṭā-viṁśatiḥ. Translation: There are many stars located 200,000 yojanas [1,600,000 miles] above the moon. By the supreme will of the Supreme Personality of Godhead, they are fixed to the wheel of time, and thus they rotate with Mount Sumeru on their right, their motion being different from that of the sun....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 12

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 12 Sanskrit: तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरत: पश्चात्सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभिर्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भग्रहोपशमन: ॥ १२ ॥ ITRANS: tata upariṣṭād uśanā dvi-lakṣa-yojanata upalabhyate purataḥ paścāt sahaiva vārkasya śaighrya-māndya-sāmyābhir gatibhir arkavac carati lokānāṁ nityadānukūla eva prāyeṇa varṣayaṁś cāreṇānumīyate sa vṛṣṭi-viṣṭambha-grahopaśamanaḥ. Translation: Some 1,600,000 miles above this group of stars is the planet Venus, which moves at almost exactly the same pace as the sun according to swift, slow and moderate movements....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 13

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13 Sanskrit: उशनसा बुधो व्याख्यातस्तत उपरिष्टाद्विलक्षयोजनतो बुध: सोमसुत उपलभ्यमान: प्रायेण शुभकृद्यदार्काद् व्यतिरिच्येत तदातिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते ॥ १३ ॥ ITRANS: uśanasā budho vyākhyātas tata upariṣṭād dvi-lakṣa-yojanato budhaḥ soma-suta upalabhyamānaḥ prāyeṇa śubha-kṛd yadārkād vyatiricyeta tadātivātābhra-prāyānāvṛṣṭy-ādi-bhayam āśaṁsate. Translation: Mercury is described to be similar to Venus, in that it moves sometimes behind the sun, sometimes in front of the sun and sometimes along with it. It is 1,600,000 miles above Venus, or 7,200,000 miles above earth....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 14

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14 Sanskrit: अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभि: पक्षैरेकैकशो राशीन्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोऽघशंस: ॥ १४ ॥ ITRANS: ata ūrdhvam aṅgārako ’pi yojana-lakṣa-dvitaya upalabhyamānas tribhis tribhiḥ pakṣair ekaikaśo rāśīn dvādaśānubhuṅkte yadi na vakreṇābhivartate prāyeṇāśubha-graho ’gha-śaṁsaḥ. Translation: Situated 1,600,000 miles above Mercury, or 8,800,000 miles above earth, is the planet Mars. If this planet does not travel in a crooked way, it crosses through each sign of the zodiac in three fortnights and in this way travels through all twelve, one after another....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 22 - Verse 15

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 15 Sanskrit: तत उपरिष्टाद्विलक्षयोजनान्तरगता भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्र: स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य ॥ १५ ॥ ITRANS: tata upariṣṭād dvi-lakṣa-yojanāntara-gatā bhagavān bṛhaspatir ekaikasmin rāśau parivatsaraṁ parivatsaraṁ carati yadi na vakraḥ syāt prāyeṇānukūlo brāhmaṇa-kulasya. Translation: Situated 1,600,000 miles above Mars, or 10,400,000 miles above earth, is the planet Jupiter, which travels through one sign of the zodiac within the period of a Parivatsara....

April 22, 2023 · 1 min · TheAum