Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4


Sanskrit:

यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्येव वर्धन्ते ह्रसति च मासि मास्येकैका घटिका रात्रिषु ॥ ४ ॥

ITRANS:

yadā meṣa-tulayor vartate tadāho-rātrāṇi samānāni bhavanti yadā vṛṣabhādiṣu pañcasu ca rāśiṣu carati tadāhāny eva vardhante hrasati ca māsi māsy ekaikā ghaṭikā rātriṣu.

Translation:

When the sun passes through Meṣa [Aries] and Tulā [Libra], the durations of day and night are equal. When it passes through the five signs headed by Vṛṣabha [Taurus], the duration of the days increases [until Cancer], and then it gradually decreases by half an hour each month, until day and night again become equal [in Libra].

Purport: