Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 17

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 17 Sanskrit: परस्य ब्रह्मण: साक्षाज्जातवेदोऽसि हव्यवाट् ।देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ १७ ॥ ITRANS: parasya brahmaṇaḥ sākṣājjāta-vedo ’si havyavāṭdevānāṁ puruṣāṅgānāṁyajñena puruṣaṁ yajeti Translation: [This is the mantra by which the inhabitants of Kuśadvīpa worship the fire-god.] O fire-god, you are a part of the Supreme Personality of Godhead, Hari, and you carry to Him all the offerings of sacrifices. Therefore we request you to offer to the Supreme Personality of Godhead the yajñic ingredients we are offering the demigods, for the Lord is the real enjoyer....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 18

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 18 Sanskrit: तथा घृतोदाद्ब‍‌हि: क्रौञ्चद्वीपो द्विगुण: स्वमानेन क्षीरोदेन परित उपक्‍ल‍ृप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते ॥ १८ ॥ ITRANS: tathā ghṛtodād bahiḥ krauñcadvīpo dvi-guṇaḥ sva-mānena kṣīrodena parita upakḷpto vṛto yathā kuśadvīpo ghṛtodena yasmin krauñco nāma parvata-rājo dvīpa-nāma-nirvartaka āste. Translation: Outside the ocean of clarified butter is another island, known as Krauñcadvīpa, which has a width of 1,600,000 yojanas [12,800,000 miles], twice the width of the ocean of clarified butter....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 19

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 19 Sanskrit: योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव ॥ १९ ॥ ITRANS: yo ’sau guha-praharaṇonmathita-nitamba-kuñjo ’pi kṣīrodenā-sicyamāno bhagavatā varuṇenābhigupto vibhayo babhūva. Translation: Although the vegetables living on the slopes of Mount Krauñca were attacked and devastated by the weapons of Kārttikeya, the mountain has become fearless because it is always bathed on all sides by the Ocean of Milk and protected by Varuṇadeva....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 20

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 20 Sanskrit: तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपति: स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगवान् भगवत: परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम ॥ २० ॥ ITRANS: tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṁ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma. Translation: The ruler of this island was another son of Mahārāja Priyavrata. His name was Ghṛtapṛṣṭha, and he was a very learned scholar....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 21

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 21 Sanskrit: आमो मधुरुहो मेघपृष्ठ: सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगिरय: सप्त सप्तैव नद्यश्चाभिख्याता: शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दन: सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ २१ ॥ ITRANS: āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 22

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 22 Sanskrit: यासामम्भ: पवित्रममलमुपयुञ्जाना: पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां पूर्णेनाञ्जलिना यजन्ते ॥ २२ ॥ ITRANS: yāsām ambhaḥ pavitram amalam upayuñjānāḥ puruṣa-ṛṣabha-draviṇa-devaka-saṁjñā varṣa-puruṣā āpomayaṁ devam apāṁ pūrṇenāñjalinā yajante. Translation: The inhabitants of Krauñcadvīpa are divided into four castes, called the Puruṣas, Ṛṣabhas, Draviṇas and Devakas. Using the waters of those sanctified rivers, they worship the Supreme Personality of Godhead by offering a palmful of water at the lotus feet of Varuṇa, the demigod who has a form of water....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 23

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 23 Sanskrit: आप: पुरुषवीर्या: स्थ पुनन्तीर्भूर्भुव:सुव: ।ता न: पुनीतामीवघ्नी: स्पृशतामात्मना भुव इति ॥ २३ ॥ ITRANS: āpaḥ puruṣa-vīryāḥ sthapunantīr bhūr-bhuvaḥ-suvaḥtā naḥ punītāmīva-ghnīḥspṛśatām ātmanā bhuva iti Translation: [The inhabitants of Krauñcadvīpa worship with this mantra.] O water of the rivers, you have obtained energy from the Supreme Personality of Godhead. Therefore you purify the three planetary systems, known as Bhūloka, Bhuvarloka and Svarloka. By your constitutional nature, you take away sins, and that is why we are touching you....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 24

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 24 Sanskrit: एवं पुरस्तात्क्षीरोदात्परित उपवेशित: शाकद्वीपो द्वात्रिंशल्लक्षयोजनायाम: समानेन च दधिमण्डोदेन परीतो यस्मिन् शाको नाम महीरुह: स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४ ॥ ITRANS: evaṁ purastāt kṣīrodāt parita upaveśitaḥ śākadvīpo dvātriṁśal-lakṣa-yojanāyāmaḥ samānena ca dadhi-maṇḍodena parīto yasmin śāko nāma mahīruhaḥ sva-kṣetra-vyapadeśako yasya ha mahā-surabhi-gandhas taṁ dvīpam anuvāsayati. Translation: Outside the Ocean of Milk is another island, Śākadvīpa, which has a width of 3,200,000 yojanas [25,600,000 miles]....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 25

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 25 Sanskrit: तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथि: सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ॥ २५ ॥ ITRANS: tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so ’pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṁjñān nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa. Translation: The master of this island, also one of the sons of Priyavrata, was known as Medhātithi. He also divided his island into seven sections, named according to the names of his own sons, whom he made the kings of that island....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 26

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 26 Sanskrit: एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान उरुश‍ृङ्गो बलभद्र: शतकेसर: सहस्रस्रोतो देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति ॥ २६ ॥ ITRANS: eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti. Translation: For these lands also, there are seven boundary mountains and seven rivers. The mountains are Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla and Mahānasa....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 27

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 27 Sanskrit: तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमस: परमसमाधिना यजन्ते ॥ २७ ॥ ITRANS: tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante. Translation: The inhabitants of those islands are also divided into four castes — Ṛtavrata, Satyavrata, Dānavrata and Anuvrata — which exactly resemble brāhmaṇa, kṣatriya, vaiśya and śūdra. They practice prāṇāyāma and mystic yoga, and in trance they worship the Supreme Lord in the form of Vāyu....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 28

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 28 Sanskrit: अन्त:प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभि: ।अन्तर्यामीश्वर: साक्षात्पातु नो यद्वशे स्फुटम् ॥ २८ ॥ ITRANS: antaḥ-praviśya bhūtāniyo bibharty ātma-ketubhiḥantaryāmīśvaraḥ sākṣātpātu no yad-vaśe sphuṭam Translation: [The inhabitants of Śākadvīpa worship the Supreme Personality of Godhead in the form of Vāyu in the following words.] O Supreme Person, situated as the Supersoul within the body, You direct the various actions of the different airs, such as prāṇa, and thus You maintain all living entities....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 29

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 29 Sanskrit: एवमेव दधिमण्डोदात्परत: पुष्करद्वीपस्ततो द्विगुणायाम: समन्तत उपकल्पित: समानेन स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन् बृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवत: कमलासनस्याध्यासनं परिकल्पितम् ॥ २९ ॥ ITRANS: evam eva dadhi-maṇḍodāt parataḥ puṣkaradvīpas tato dvi-guṇāyāmaḥ samantata upakalpitaḥ samānena svādūdakena samudreṇa bahir āvṛto yasmin bṛhat-puṣkaraṁ jvalana-śikhāmala-kanaka-patrāyutāyutaṁ bhagavataḥ kamalāsanasyādhyāsanaṁ parikalpitam. Translation: Outside the ocean of yogurt is another island, known as Puṣkaradvīpa, which is 6,400,000 yojanas [51,200,000 miles] wide, twice as wide as the ocean of yogurt....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 30

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 30 Sanskrit: तद्‌द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमत: संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥ ३० ॥ ITRANS: tad-dvīpa-madhye mānasottara-nāmaika evārvācīna-parācīna-varṣayor maryādācalo ’yuta-yojanocchrāyāyāmo yatra tu catasṛṣu dikṣu catvāri purāṇi loka-pālānām indrādīnāṁ yad-upariṣṭāt sūrya-rathasya meruṁ paribhramataḥ saṁvatsarātmakaṁ cakraṁ devānām aho-rātrābhyāṁ paribhramati. Translation: In the middle of that island is a great mountain named Mānasottara, which forms the boundary between the inner side and the outer side of the island....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 20 - Verse 31

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 31 Sanskrit: तद्‌द्वीपस्याप्यधिपति: प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद्भ‍गवत्कर्मशील एवास्ते ॥ ३१ ॥ ITRANS: tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste. Translation: The ruler of this island, the son of Mahārāja Priyavrata named Vītihotra, had two sons named Ramaṇaka and Dhātaki. He granted the two sides of the island to these two sons and then personally engaged himself in activities for the sake of the Supreme Personality of Godhead like his elder brother Medhātithi....

April 22, 2023 · 1 min · TheAum