Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 31


Sanskrit:

तद्‌द्वीपस्याप्यधिपति: प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद्भ‍गवत्कर्मशील एवास्ते ॥ ३१ ॥

ITRANS:

tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste.

Translation:

The ruler of this island, the son of Mahārāja Priyavrata named Vītihotra, had two sons named Ramaṇaka and Dhātaki. He granted the two sides of the island to these two sons and then personally engaged himself in activities for the sake of the Supreme Personality of Godhead like his elder brother Medhātithi.

Purport: