Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14


Sanskrit:

तद्‌द्वीपपति: प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्य: स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानद‍ृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्य: ॥ १४ ॥

ITRANS:

tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ.

Translation:

O King, another son of Mahārāja Priyavrata, Hiraṇyaretā, was the king of this island. He divided it into seven parts, which he delivered to his seven sons according to the rights of inheritance. The King then retired from family life to engage in austerities. The names of those sons are Vasu, Vasudāna, Dṛḍharuci, Stutyavrata, Nābhigupta, Vivikta and Vāmadeva.

Purport: