Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11


Sanskrit:

तद्वर्षपुरुषा: श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते ॥ ११ ॥

ITRANS:

tad-varṣa-puruṣāḥ śrutadhara-vīryadhara-vasundhareṣandhara-saṁjñā bhagavantaṁ vedamayaṁ somam ātmānaṁ vedena yajante.

Translation:

Strictly following the cult of varṇāśrama-dharma, the inhabitants of those islands, who are known as Śrutidharas, Vīryadharas, Vasundharas and Iṣandharas, all worship the expansion of the Supreme Personality of Godhead named Soma, the moon-god.

Purport: