Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 16

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 16 Sanskrit: न त्वां त्यजामि दयितं द्विजदेवदत्तंयस्मिन्मनो द‍ृगपि नो न वियाति लग्नम् । मां चारुश‍ृङ्‌ग्यर्हसि नेतुमनुव्रतं तेचित्तं यत: प्रतिसरन्तु शिवा: सचिव्य: ॥ १६ ॥ ITRANS: na tvāṁ tyajāmi dayitaṁ dvija-deva-dattaṁyasmin mano dṛg api no na viyāti lagnammāṁ cāru-śṛṅgy arhasi netum anuvrataṁ tecittaṁ yataḥ pratisarantu śivāḥ sacivyaḥ Translation: Lord Brahmā, who is worshiped by the brāhmaṇas, has very mercifully given you to me, and that is why I have met you....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 17

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 17 Sanskrit: श्रीशुक उवाचइति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं विबुधमतिरधिसभाजयामास ॥ १७ ॥ ITRANS: śrī-śuka uvācaiti lalanānunayāti-viśārado grāmya-vaidagdhyayā paribhāṣayā tāṁ vibudha-vadhūṁ vibudha-matir adhisabhājayām āsa. Translation: Śukadeva Gosvāmī continued: Mahārāja Āgnīdhra, whose intelligence was like that of a demigod, knew the art of flattering women to win them to his side. He therefore pleased that celestial girl with his lusty words and gained her favor....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 18

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 18 Sanskrit: सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवय:श्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान् बुभुजे ॥ १८ ॥ ITRANS: sā ca tatas tasya vīra-yūtha-pater buddhi-śīla-rūpa-vayaḥ-śriyaudāryeṇa parākṣipta-manās tena sahāyutāyuta-parivatsaropalakṣaṇaṁ kālaṁ jambūdvīpa-patinā bhauma-svarga-bhogān bubhuje. Translation: Attracted by the intelligence, learning, youth, beauty, behavior, opulence and magnanimity of Āgnīdhra, the King of Jambūdvīpa and master of all heroes, Pūrvacitti lived with him for many thousands of years and luxuriously enjoyed both worldly and heavenly happiness....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 19

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 19 Sanskrit: तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत् ॥ १९ ॥ ITRANS: tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat. Translation: In the womb of Pūrvacitti, Mahārāja Āgnīdhra, the best of kings, begot nine sons, named Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva and Ketumāla. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 20

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 20 Sanskrit: सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २० ॥ ITRANS: sā sūtvātha sutān navānuvatsaraṁ gṛha evāpahāya pūrvacittir bhūya evājaṁ devam upatasthe. Translation: Pūrvacitti gave birth to these nine sons, one each year, but after they grew up she left them at home and again approached Lord Brahmā to worship him. Purport: There are many instances in which Apsarās, heavenly angels, have descended to this earth by the order of a superior demigod like Lord Brahmā or Lord Indra, have followed the demigod’s order by marrying someone and giving birth to children, and have then returned to their celestial homes....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 21

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 21 Sanskrit: आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेता: पित्रा विभक्ता आत्मतुल्यनामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजु: ॥ २१ ॥ ITRANS: āgnīdhra-sutās te mātur anugrahād autpattikenaiva saṁhanana-balopetāḥ pitrā vibhaktā ātma-tulya-nāmāni yathā-bhāgaṁ jambūdvīpa-varṣāṇi bubhujuḥ. Translation: Because of drinking the breast milk of their mother, the nine sons of Āgnīdhra naturally had strong, well-built bodies. Their father gave them each a kingdom in a different part of Jambūdvīpa. The kingdoms were named according to the names of the sons....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 22

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 22 Sanskrit: आग्नीध्रो राजातृप्त: कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्या: सलोकतां श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते ॥ २२ ॥ ITRANS: āgnīdhro rājātṛptaḥ kāmānām apsarasam evānudinam adhi-manyamānas tasyāḥ salokatāṁ śrutibhir avārundha yatra pitaro mādayante. Translation: After Pūrvacitti’s departure, King Āgnīdhra, his lusty desires not at all satisfied, always thought of her. Therefore, in accordance with the Vedic injunctions, the King, after his death, was promoted to the same planet as his celestial wife....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 23

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 23 Sanskrit: सम्परेते पितरि नव भ्रातरो मेरुदुहितृर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमितिसंज्ञा नवोदवहन् ॥ २३ ॥ ITRANS: samparete pitari nava bhrātaro meru-duhitṝr merudevīṁ pratirūpām ugradaṁṣṭrīṁ latāṁ ramyāṁ śyāmāṁ nārīṁ bhadrāṁ devavītim iti saṁjñā navodavahan. Translation: After the departure of their father, the nine brothers married the nine daughters of Meru named Merudevī, Pratirūpā, Ugradaṁṣṭrī, Latā, Ramyā, Śyāmā, Nārī, Bhadrā and Devavīti....

April 22, 2023 · 1 min · TheAum