Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 1

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचएवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकस: प्रजा औरसवद्धर्मावेक्षमाण: पर्यगोपायत् ॥ १ ॥ ITRANS: śrī-śuka uvācaevaṁ pitari sampravṛtte tad-anuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā aurasavad dharmāvekṣamāṇaḥ paryagopāyat. Translation: Śrī Śukadeva Gosvāmī continued: After his father, Mahārāja Priyavrata, departed to follow the path of spiritual life by undergoing austerities, King Āgnīdhra completely obeyed his order. Strictly observing the principles of religion, he gave full protection to the inhabitants of Jambūdvīpa as if they were his own begotten sons....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 2

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2 Sanskrit: स च कदाचित्पितृलोककाम: सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण तपस्व्याराधयां बभूव ॥ २ ॥ ITRANS: sa ca kadācit pitṛloka-kāmaḥ sura-vara-vanitākrīḍācala-droṇyāṁ bhagavantaṁ viśva-sṛjāṁ patim ābhṛta-paricaryopakaraṇa ātmaikāgryeṇa tapasvy ārādhayāṁ babhūva. Translation: Desiring to get a perfect son and become an inhabitant of Pitṛloka, Mahārāja Āgnīdhra once worshiped Lord Brahmā, the master of those in charge of material creation. He went to a valley of Mandara Hill, where the damsels of the heavenly planets come down to stroll....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 3

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 3 Sanskrit: तदुपलभ्य भगवानादिपुरुष: सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसमभियापयामास ॥ ३ ॥ ITRANS: tad upalabhya bhagavān ādi-puruṣaḥ sadasi gāyantīṁ pūrvacittiṁ nāmāpsarasam abhiyāpayām āsa. Translation: Understanding King Āgnīdhra’s desire, the first and most powerful created being of this universe, Lord Brahmā, selected the best of the dancing girls in his assembly, whose name was Pūrvacitti, and sent her to the King. Purport: In this verse, the words bhagavān ādi-puruṣaḥ are significant....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 4

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4 Sanskrit: सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनै: प्रोच्यमानश्रुतिभि: प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ॥ ४ ॥ ITRANS: sā ca tad-āśramopavanam ati-ramaṇīyaṁ vividha-nibiḍa-viṭapi-viṭapa-nikara-saṁśliṣṭa-puraṭa-latārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṁsādibhir vicitram upakūjitāmala-jalāśaya-kamalākaram upababhrāma. Translation: The Apsarā sent by Lord Brahmā began strolling in a beautiful park near the place where the King was meditating and worshiping. The park was beautiful because of its dense green foliage and golden creepers. There were pairs of varied birds such as peacocks, and in a lake there were ducks and swans, all vibrating very sweet sounds....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 5

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 5 Sanskrit: तस्या: सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य नरदेवकुमार: समाधियोगेनामीलितनयननलिनमुकुलयुगलमीषद्विकचय्य व्यचष्ट ॥ ५ ॥ ITRANS: tasyāḥ sulalita-gamana-pada-vinyāsa-gati-vilāsāyāś cānupadaṁ khaṇa-khaṇāyamāna-rucira-caraṇābharaṇa-svanam upākarṇya naradeva-kumāraḥ samādhi-yogenāmīlita-nayana-nalina-mukula-yugalam īṣad vikacayya vyacaṣṭa. Translation: As Pūrvacitti passed by on the road in a very beautiful style and mood of her own, the pleasing ornaments on her ankles tinkled with her every step. Although Prince Āgnīdhra was controlling his senses, practicing yoga with half-open eyes, he could see her with his lotuslike eyes, and when he heard the sweet tinkling of her bangles, he opened his eyes slightly more and could see that she was just nearby....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 6

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 6 Sanskrit: तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निजमुख विगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच ॥ ६ ॥ ITRANS: tām evāvidūre madhukarīm iva sumanasa upajighrantīṁ divija-manuja-mano-nayanāhlāda-dughair gati-vihāra-vrīḍā-vinayāvaloka-susvarākṣarāvayavair manasi nṛṇāṁ kusumāyudhasya vidadhatīṁ vivaraṁ nija-mukha-vigalitāmṛtāsava-sahāsa-bhāṣaṇāmoda-madāndha-madhukara-nikaroparodhena druta-pada-vinyāsena valgu-spandana-stana-kalaśa-kabara-bhāra-raśanāṁ devīṁ tad-avalokanena vivṛtāvasarasya bhagavato makara-dhvajasya vaśam upanīto jaḍavad iti hovāca. Translation: Like a honeybee, the Apsarā smelled the beautiful and attractive flowers....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 7

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 7 Sanskrit: का त्वं चिकीर्षसि च किं मुनिवर्य शैलेमायासि कापि भगवत्परदेवताया: । विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थेकिं वा मृगान्मृगयसे विपिने प्रमत्तान् ॥ ७ ॥ ITRANS: kā tvaṁ cikīrṣasi ca kiṁ muni-varya śailemāyāsi kāpi bhagavat-para-devatāyāḥvijye bibharṣi dhanuṣī suhṛd-ātmano ’rthekiṁ vā mṛgān mṛgayase vipine pramattān Translation: The Prince mistakenly addressed the Apsarā: O best of saintly persons, who are you? Why are you on this hill, and what do you want to do?...

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 8

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 8 Sanskrit: बाणाविमौ भगवत: शतपत्रपत्रौशान्तावपुङ्खरुचिरावतितिग्मदन्तौ । कस्मै युयुङ्‌क्षसि वने विचरन्न विद्म:क्षेमाय नो जडधियां तव विक्रमोऽस्तु ॥ ८ ॥ ITRANS: bāṇāv imau bhagavataḥ śata-patra-patrauśāntāv apuṅkha-rucirāv ati-tigma-dantaukasmai yuyuṅkṣasi vane vicaran na vidmaḥkṣemāya no jaḍa-dhiyāṁ tava vikramo ’stu Translation: Then Āgnīdhra observed the glancing eyes of Pūrvacitti and said: My dear friend, you have two very powerful arrows, namely your glancing eyes. Those arrows have feathers like the petals of a lotus flower....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 9

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9 Sanskrit: शिष्या इमे भगवत: परित: पठन्तिगायन्ति साम सरहस्यमजस्रमीशम् । युष्मच्छिखाविलुलिता: सुमनोऽभिवृष्टी:सर्वे भजन्त्यृषिगणा इव वेदशाखा: ॥ ९ ॥ ITRANS: śiṣyā ime bhagavataḥ paritaḥ paṭhantigāyanti sāma sarahasyam ajasram īśamyuṣmac-chikhā-vilulitāḥ sumano ’bhivṛṣṭīḥsarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ Translation: Seeing the bumblebees following Pūrvacitti, Mahārāja Āgnīdhra said: My dear Lord, the bumblebees surrounding your body are like disciples surrounding your worshipable self. They are incessantly chanting the mantras of the Sāma Veda and the Upaniṣads, thus offering prayers to you....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 10

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10 Sanskrit: वाचं परं चरणपञ्जरतित्तिरीणांब्रह्मन्नरूपमुखरां श‍ृणवाम तुभ्यम् । लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बेयस्यामलातपरिधि: क्‍व च वल्कलं ते ॥ १० ॥ ITRANS: vācaṁ paraṁ caraṇa-pañjara-tittirīṇāṁbrahmann arūpa-mukharāṁ śṛṇavāma tubhyamlabdhā kadamba-rucir aṅka-viṭaṅka-bimbeyasyām alāta-paridhiḥ kva ca valkalaṁ te Translation: O brāhmaṇa, I can simply hear the tinkling of your ankle bells. Within those bells, tittiri birds seem to be chirping among themselves. Although I do not see their forms, I can hear how they are chirping....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 11

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11 Sanskrit: किं सम्भृतं रुचिरयोर्द्विज श‍ृङ्गयोस्तेमध्ये कृशो वहसि यत्र द‍ृशि: श्रिता मे । पङ्कोऽरुण: सुरभीरात्मविषाण ईद‍ृग्येनाश्रमं सुभग मे सुरभीकरोषि ॥ ११ ॥ ITRANS: kiṁ sambhṛtaṁ rucirayor dvija śṛṅgayos temadhye kṛśo vahasi yatra dṛśiḥ śritā mepaṅko ’ruṇaḥ surabhīr ātma-viṣāṇa īdṛgyenāśramaṁ subhaga me surabhī-karoṣi Translation: Āgnīdhra then praised Pūrvacitti’s raised breasts. He said: My dear brāhmaṇa your waist is very thin, yet with great difficulty you are carefully carrying two horns, to which my eyes have become attracted....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 12

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 12 Sanskrit: लोकं प्रदर्शय सुहृत्तम तावकं मेयत्रत्य इत्थमुरसावयवावपूर्वौ । अस्मद्विधस्य मनउन्नयनौ बिभर्तिबह्वद्भ‍ुतं सरसराससुधादि वक्त्रे ॥ १२ ॥ ITRANS: lokaṁ pradarśaya suhṛttama tāvakaṁ meyatratya ittham urasāvayavāv apūrvauasmad-vidhasya mana-unnayanau bibhartibahv adbhutaṁ sarasa-rāsa-sudhādi vaktre Translation: O best friend, will you kindly show me the place where you reside? I cannot imagine how the residents of that place have gotten such wonderful bodily features as your raised breasts, which agitate the mind and eyes of a person like me who sees them....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 13

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13 Sanskrit: का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वातिविष्णो: कलास्यनिमिषोन्मकरौ च कर्णौ । उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचि-रासन्नभृङ्गनिकरं सर इन्मुखं ते ॥ १३ ॥ ITRANS: kā vātma-vṛttir adanād dhavir aṅga vātiviṣṇoḥ kalāsy animiṣonmakarau ca karṇauudvigna-mīna-yugalaṁ dvija-paṅkti-śocirāsanna-bhṛṅga-nikaraṁ sara in mukhaṁ te Translation: My dear friend, what do you eat to maintain your body? Because you are chewing betel, a pleasing scent is emanating from your mouth. This proves that you always eat the remnants of food offered to Viṣṇu....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 14

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14 Sanskrit: योऽसौ त्वया करसरोजहत: पतङ्गोदिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे । मुक्तं न ते स्मरसि वक्रजटावरूथंकष्टोऽनिलो हरति लम्पट एष नीवीम् ॥ १४ ॥ ITRANS: yo ’sau tvayā kara-saroja-hataḥ pataṅgodikṣu bhraman bhramata ejayate ’kṣiṇī memuktaṁ na te smarasi vakra-jaṭā-varūthaṁkaṣṭo ’nilo harati lampaṭa eṣa nīvīm Translation: My mind is already restless, and by playing with a ball, moving it all about with your lotuslike palm, you are also agitating my eyes....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 2 - Verse 15

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 15 Sanskrit: रूपं तपोधन तपश्चरतां तपोघ्नंह्येतत्तु केन तपसा भवतोपलब्धम् । चर्तुं तपोऽर्हसि मया सह मित्र मह्यंकिं वा प्रसीदति स वै भवभावनो मे ॥ १५ ॥ ITRANS: rūpaṁ tapodhana tapaś caratāṁ tapoghnaṁhy etat tu kena tapasā bhavatopalabdhamcartuṁ tapo ’rhasi mayā saha mitra mahyaṁkiṁ vā prasīdati sa vai bhava-bhāvano me Translation: O best among those performing austerities, where did you get this wonderful beauty that dismantles the austerities performed by others?...

April 22, 2023 · 2 min · TheAum