Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 16

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 16 Sanskrit: भारतेऽप्यस्मिन्वर्षे सरिच्छैला: सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभ: कूटक: कोल्लक: सह्यो देवगिरिऋर्ष्यमूक: श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्य: शुक्तिमानृक्षगिरि: पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतक: ककुभो नीलो गोकामुख इन्द्रकील: कामगिरिरिति चान्ये च शतसहस्रश: शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याता: ॥ १६ ॥ ITRANS: bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 19

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 19 Sanskrit: अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभि: शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य: आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति ॥ १९ ॥ ITRANS: asminn eva varṣe puruṣair labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena svārabdhena karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇa sarvā hy eva sarveṣāṁ vidhīyante yathā-varṇa-vidhānam apavargaś cāpi bhavati. Translation: The people who take birth in this tract of land are divided according to the qualities of material nature — the modes of goodness [sattva-guṇa], passion [rajo-guṇa], and ignorance [tamo-guṇa]....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 20

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 20 Sanskrit: योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्ग: ॥ २० ॥ ITRANS: yo ’sau bhagavati sarva-bhūtātmany anātmye ’nirukte ’nilayane paramātmani vāsudeve ’nanya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana-dvāreṇa yadā hi mahā-puruṣa-puruṣa-prasaṅgaḥ. Translation: After many, many births, when the results of one’s pious activities mature, one gets an opportunity to associate with pure devotees. Then one is able to cut the knot of bondage to ignorance, which bound him because of varied fruitive activities....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 21

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 21 Sanskrit: एतदेव हि देवा गायन्ति—अहो अमीषां किमकारि शोभनंप्रसन्न एषां स्विदुत स्वयं हरि: ।यैर्जन्म लब्धं नृषु भारताजिरेमुकुन्दसेवौपयिकं स्पृहा हि न: ॥ २१ ॥ ITRANS: etad eva hi devā gāyanti — aho amīṣāṁ kim akāri śobhanaṁprasanna eṣāṁ svid uta svayaṁ hariḥyair janma labdhaṁ nṛṣu bhāratājiremukunda-sevaupayikaṁ spṛhā hi naḥ Translation: Since the human form of life is the sublime position for spiritual realization, all the demigods in heaven speak in this way: How wonderful it is for these human beings to have been born in the land of Bhārata-varṣa....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 22

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 22 Sanskrit: किं दुष्करैर्न: क्रतुभिस्तपोव्रतै-र्दानादिभिर्वा द्युजयेन फल्गुना ।न यत्र नारायणपादपङ्कज-स्मृति: प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ २२ ॥ ITRANS: kiṁ duṣkarair naḥ kratubhis tapo-vratairdānādibhir vā dyujayena phalgunāna yatra nārāyaṇa-pāda-paṅkaja-smṛtiḥ pramuṣṭātiśayendriyotsavāt Translation: The demigods continue: After performing the very difficult tasks of executing Vedic ritualistic sacrifices, undergoing austerities, observing vows and giving charity, we have achieved this position as inhabitants of the heavenly planets. But what is the value of this achievement?...

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 23

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 23 Sanskrit: कल्पायुषां स्थानजयात्पुनर्भवात्क्षणायुषां भारतभूजयो वरम् ।क्षणेन मर्त्येन कृतं मनस्विन:सन्न्यस्य संयान्त्यभयं पदं हरे: ॥ २३ ॥ ITRANS: kalpāyuṣāṁ sthānajayāt punar-bhavātkṣaṇāyuṣāṁ bhārata-bhūjayo varamkṣaṇena martyena kṛtaṁ manasvinaḥsannyasya saṁyānty abhayaṁ padaṁ hareḥ Translation: A short life in the land of Bharata-varṣa is preferable to a life achieved in Brahmaloka for millions and billions of years because even if one is elevated to Brahmaloka, he must return to repeated birth and death....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 24

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 24 Sanskrit: न यत्र वैकुण्ठकथासुधापगान साधवो भागवतास्तदाश्रया: ।न यत्र यज्ञेशमखा महोत्सवा:सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २४ ॥ ITRANS: na yatra vaikuṇṭha-kathā-sudhāpagāna sādhavo bhāgavatās tadāśrayāḥna yatra yajñeśa-makhā mahotsavāḥsureśa-loko ’pi na vai sa sevyatām Translation: An intelligent person does not take interest in a place, even in the topmost planetary system, if the pure Ganges of topics concerning the Supreme Lord’s activities does not flow there, if there are not devotees engaged in service on the banks of such a river of piety, or if there are no festivals of saṅkīrtana-yajña to satisfy the Lord [especially since saṅkīrtana-yajña is recommended in this age]....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 25

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 25 Sanskrit: प्राप्ता नृजातिं त्विह ये च जन्तवोज्ञानक्रियाद्रव्यकलापसम्भृताम् ।न वै यतेरन्नपुनर्भवाय तेभूयो वनौका इव यान्ति बन्धनम् ॥ २५ ॥ ITRANS: prāptā nṛ-jātiṁ tv iha ye ca jantavojñāna-kriyā-dravya-kalāpa-sambhṛtāmna vai yaterann apunar-bhavāya tebhūyo vanaukā iva yānti bandhanam Translation: Bhārata-varṣa offers the proper land and circumstances in which to execute devotional service, which can free one from the results of jñāna and karma. If one obtains a human body in the land of Bhārata-varṣa, with clear sensory organs with which to execute the saṅkīrtana-yajña, but in spite of this opportunity he does not take to devotional service, he is certainly like liberated forest animals and birds that are careless and are therefore again bound by a hunter....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 26

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 26 Sanskrit: यै: श्रद्धया बर्हिषि भागशो हवि-र्निरुप्तमिष्टं विधिमन्त्रवस्तुत: ।एक: पृथङ्‌नामभिराहुतो मुदागृह्णाति पूर्ण: स्वयमाशिषां प्रभु: ॥ २६ ॥ ITRANS: yaiḥ śraddhayā barhiṣi bhāgaśo havirniruptam iṣṭaṁ vidhi-mantra-vastutaḥekaḥ pṛthaṅ-nāmabhir āhuto mudāgṛhṇāti pūrṇaḥ svayam āśiṣāṁ prabhuḥ Translation: In India [Bhārata-varṣa], there are many worshipers of the demigods, the various officials appointed by the Supreme Lord, such as Indra, Candra and Sūrya, all of whom are worshiped differently....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 27

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 27 Sanskrit: सत्यं दिशत्यर्थितमर्थितो नृणांनैवार्थदो यत्पुनरर्थिता यत: ।स्वयं विधत्ते भजतामनिच्छता-मिच्छापिधानं निजपादपल्लवम् ॥ २७ ॥ ITRANS: satyaṁ diśaty arthitam arthito nṛṇāṁnaivārthado yat punar arthitā yataḥsvayaṁ vidhatte bhajatām anicchatāmicchāpidhānaṁ nija-pāda-pallavam Translation: The Supreme Personality of Godhead fulfills the material desires of a devotee who approaches Him with such motives, but He does not bestow benedictions upon the devotee that will cause him to demand more benedictions again....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 28

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 28 Sanskrit: यद्यत्र न: स्वर्गसुखावशेषितंस्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।तेनाजनाभे स्मृतिमज्जन्म न: स्याद्वर्षे हरिर्यद्भ‍जतां शं तनोति ॥ २८ ॥ ITRANS: yady atra naḥ svarga-sukhāvaśeṣitaṁsviṣṭasya sūktasya kṛtasya śobhanamtenājanābhe smṛtimaj janma naḥ syādvarṣe harir yad-bhajatāṁ śaṁ tanoti Translation: We are now living in the heavenly planets, undoubtedly as a result of our having performed ritualistic ceremonies, pious activities and yajñas and having studied the Vedas. However, our lives here will one day be finished....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 31

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 31 Sanskrit: एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति ॥ ३१ ॥ ITRANS: evaṁ tava bhāratottama jambūdvīpa-varṣa-vibhāgo yathopadeśam upavarṇita iti. Translation: My dear King Parīkṣit, O best of the descendants of Bharata Mahārāja, I have thus described to you, as I myself have been instructed, the island of Bhārata-varṣa and its adjoining islands. These are the islands that constitute Jambūdvīpa. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 17-18

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 17-18 Sanskrit: एतासामपो भारत्य: प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति ॥ १७ ॥ चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्ध: शोणश्च नदौ महानदी वेदस्मृतिऋर्षिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती द‍ृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा मरुद्‍वृधा वितस्ता असिक्नी विश्‍वेति महानद्य: ॥ १८ ॥ ITRANS: etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti; candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 29-30

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 29-30 Sanskrit: श्रीशुक उवाचजम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्‍वान्वेषण इमां महीं परितो निखनद्भ‍िरुपकल्पितान् ॥ २९ ॥ तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिण: पाञ्चजन्य: सिंहलो लङ्केति ॥ ३० ॥ ITRANS: śrī-śuka uvācajambūdvīpasya ca rājann upadvīpān aṣṭau haika upadiśanti sagarātmajair aśvānveṣaṇa imāṁ mahīṁ parito nikhanadbhir upakalpitān; tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṁhalo laṅketi. Translation: Śrī Śukadeva Gosvāmī said: My dear King, in the opinion of some learned scholars, eight smaller islands surround Jambūdvīpa....

April 22, 2023 · 1 min · TheAum