Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचकिम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरत: परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते ॥ १ ॥

ITRANS:

śrī-śuka uvācakimpuruṣe varṣe bhagavantam ādi-puruṣaṁ lakṣmaṇāgrajaṁ sītābhirāmaṁ rāmaṁ tac-caraṇa-sannikarṣābhirataḥ parama-bhāgavato hanumān saha kimpuruṣair avirata-bhaktir upāste.

Translation:

Śrīla Śukadeva Gosvāmī said: My dear King, in Kimpuruṣa-varṣa the great devotee Hanumān is always engaged with the inhabitants of that land in devotional service to Lord Rāmacandra, the elder brother of Lakṣmaṇa and dear husband of Sītādevī.

Purport: