Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9


Sanskrit:

एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथानीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम् ॥ ९ ॥

ITRANS:

evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo ’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam.

Translation:

Similarly, south of Ilāvṛta-varṣa and extending from east to west are three great mountains named (from north to south) Niṣadha, Hemakūṭa and Himālaya. Each of them is 10,000 yojanas [80,000 miles] high. They mark the boundaries of the three varṣas named Hari-varṣa, Kimpuruṣa-varṣa and Bhārata-varṣa [India].

Purport: