Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 1

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1 Sanskrit: राजोवाचउक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह द‍ृश्यते ॥ १ ॥ ITRANS: rājovācauktas tvayā bhū-maṇḍalāyāma-viśeṣo yāvad ādityas tapati yatra cāsau jyotiṣāṁ gaṇaiś candramā vā saha dṛśyate. Translation: King Parīkṣit said to Śukadeva Gosvāmī: O brāhmaṇa, you have already informed me that the radius of Bhū-maṇḍala extends as far as the sun spreads its light and heat and as far as the moon and all the stars can be seen....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 2

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2 Sanskrit: तत्रापि प्रियव्रतरथचरणपरिखातै: सप्तभि: सप्त सिन्धव उपक्‍ल‍ृप्ता यत एतस्या: सप्तद्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचित एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं विजिज्ञासामि ॥ २ ॥ ITRANS: tatrāpi priyavrata-ratha-caraṇa-parikhātaiḥ saptabhiḥ sapta sindhava upakḷptā yata etasyāḥ sapta-dvīpa-viśeṣa-vikalpas tvayā bhagavan khalu sūcita etad evākhilam ahaṁ mānato lakṣaṇataś ca sarvaṁ vi-jijñāsāmi. Translation: My dear Lord, the rolling wheels of Mahārāja Priyavrata’s chariot created seven ditches, in which the seven oceans came into existence....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 3

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 3 Sanskrit: भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं तदु हैतद् गुरोऽर्हस्यनुवर्णयितुमिति ॥ ३ ॥ ITRANS: bhagavato guṇamaye sthūla-rūpa āveśitaṁ mano hy aguṇe ’pi sūkṣmatama ātma-jyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamam āveśituṁ tad u haitad guro ’rhasy anuvarṇayitum iti. Translation: When the mind is fixed upon the Supreme Personality of Godhead in His external feature made of the material modes of nature — the gross universal form — it is brought to the platform of pure goodness....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 4

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4 Sanskrit: ऋषिरुवाचन वै महाराज भगवतो मायागुणविभूते: काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव भूगोलकविशेषं नामरूप मानलक्षणतो व्याख्यास्याम: ॥ ४ ॥ ITRANS: ṛṣir uvācana vai mahārāja bhagavato māyā-guṇa-vibhūteḥ kāṣṭhāṁ manasā vacasā vādhigantum alaṁ vibudhāyuṣāpi puruṣas tasmāt prādhān-yenaiva bhū-golaka-viśeṣaṁ nāma-rūpa-māna-lakṣaṇato vyākhyāsyāmaḥ. Translation: The great ṛṣi Śukadeva Gosvāmī said: My dear King, there is no limit to the expansion of the Supreme Personality of Godhead’s material energy....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 5

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 5 Sanskrit: यो वायं द्वीप: कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजन विशाल: समवर्तुलो यथा पुष्करपत्रम् ॥ ५ ॥ ITRANS: yo vāyaṁ dvīpaḥ kuvalaya-kamala-kośābhyantara-kośo niyuta-yojana-viśālaḥ samavartulo yathā puṣkara-patram. Translation: The planetary system known as Bhū-maṇḍala resembles a lotus flower, and its seven islands resemble the whorl of that flower. The length and breadth of the island known as Jambūdvīpa, which is situated in the middle of the whorl, are one million yojanas [eight million miles]....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 6

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 6 Sanskrit: यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभि: सुविभक्तानि भवन्ति ॥ ६ ॥ ITRANS: yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti. Translation: In Jambūdvīpa there are nine divisions of land, each with a length of 9,000 yojanas [72,000 miles]. There are eight mountains that mark the boundaries of these divisions and separate them nicely. Purport: Śrīla Viśvanātha Cakravartī Ṭhākura gives the following quotation from the Vāyu Purāṇa, wherein the locations of the various mountains, beginning with the Himālayas, are described....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 7

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 7 Sanskrit: एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थित: सर्वत: सौवर्ण: कुलगिरिराजो मेरुर्द्वीपायामसमुन्नाह: कर्णिकाभूत: कुवलयकमलस्य मूर्धनि द्वात्रिंशत् सहस्रयोजनविततो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्ट: ॥ ७ ॥ ITRANS: eṣāṁ madhye ilāvṛtaṁ nāmābhyantara-varṣaṁ yasya nābhyām avasthitaḥ sarvataḥ sauvarṇaḥ kula-giri-rājo merur dvīpāyāma-samunnāhaḥ karṇikā-bhūtaḥ kuvalaya-kamalasya mūrdhani dvā-triṁśat sahasra-yojana-vitato mūle ṣoḍaśa-sahasraṁ tāvat āntar-bhūmyāṁ praviṣṭaḥ. Translation: Amidst these divisions, or varṣas, is the varṣa named Ilāvṛta, which is situated in the middle of the whorl of the lotus....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 8

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 8 Sanskrit: उत्तरोत्तरेणेलावृतं नील: श्‍वेत: श‍ृङ्गवानिति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरय: प्रागायता उभयत: क्षारोदावधयो द्विसहस्रपृथव एकैकश: पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ॥ ८ ॥ ITRANS: uttarottareṇelāvṛtaṁ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṁ varṣāṇāṁ maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ pūrvasmāt pūrvasmād uttara uttaro daśāṁśādhikāṁśena dairghya eva hrasanti. Translation: Just north of Ilāvṛta-varṣa — and going further northward, one after another — are three mountains named Nīla, Śveta and Śṛṅgavān....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 9

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9 Sanskrit: एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथानीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम् ॥ ९ ॥ ITRANS: evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo ’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam. Translation: Similarly, south of Ilāvṛta-varṣa and extending from east to west are three great mountains named (from north to south) Niṣadha, Hemakūṭa and Himālaya. Each of them is 10,000 yojanas [80,000 miles] high. They mark the boundaries of the three varṣas named Hari-varṣa, Kimpuruṣa-varṣa and Bhārata-varṣa [India]....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 10

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10 Sanskrit: तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतु: केतुमालभद्राश्वयो: सीमानं विदधाते ॥ १० ॥ ITRANS: tathaivelāvṛtam apareṇa pūrveṇa ca mālyavad-gandhamādanāv ānīla-niṣadhāyatau dvi-sahasraṁ paprathatuḥ ketumāla-bhadrāśvayoḥ sīmānaṁ vidadhāte. Translation: In the same way, west and east of Ilāvṛta-varṣa are two great mountains named Mālyavān and Gandhamādana respectively. These two mountains, which are 2,000 yojanas [16,000 miles] high, extend as far as Nīla Mountain in the north and Niṣadha in the south....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 11

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11 Sanskrit: मन्दरो मेरुमन्दर: सुपार्श्व: कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय उपक्‍ल‍ृप्ता: ॥ ११ ॥ ITRANS: mandaro merumandaraḥ supārśvaḥ kumuda ity ayuta-yojana-vistāronnāhā meroś catur-diśam avaṣṭambha-giraya upakḷptāḥ. Translation: On the four sides of the great mountain known as Sumeru are four mountains — Mandara, Merumandara, Supārśva and Kumuda — which are like its belts. The length and height of these mountains are calculated to be 10,000 yojanas [80,000 miles]....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 12

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 12 Sanskrit: चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वार: पादप प्रवरा: पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास्तावद् विटपविततय: शतयोजनपरिणाहा: ॥ १२ ॥ ITRANS: caturṣv eteṣu cūta-jambū-kadamba-nyagrodhāś catvāraḥ pādapa-pravarāḥ parvata-ketava ivādhi-sahasra-yojanonnāhās tāvad viṭapa-vitatayaḥ śata-yojana-pariṇāhāḥ. Translation: Standing like flagstaffs on the summits of these four mountains are a mango tree, a rose apple tree, a kadamba tree and a banyan tree. Those trees are calculated to have a width of 100 yojanas [800 miles] and a height of 1,100 yojanas [8,800 miles]....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 15

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 15 Sanskrit: येष्वमर परिवृढा: सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमान: किल विहरन्ति ॥ १५ ॥ ITRANS: yeṣv amara-parivṛḍhāḥ saha sura-lalanā-lalāma-yūtha-pataya upadeva-gaṇair upagīyamāna-mahimānaḥ kila viharanti. Translation: The best of the demigods, along with their wives, who are like ornaments of heavenly beauty, meet together and enjoy within those gardens, while their glories are sung by lesser demigods known as Gandharvas. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 16

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 16 Sanskrit: मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति ॥ १६ ॥ ITRANS: mandarotsaṅga ekādaśa-śata-yojanottuṅga-devacūta-śiraso giri-śikhara-sthūlāni phalāny amṛta-kalpāni patanti. Translation: On the lower slopes of Mandara Mountain is a mango tree named Devacūta. It is 1,100 yojanas high. Mangoes as big as mountain peaks and as sweet as nectar fall from the top of this tree for the enjoyment of the denizens of heaven....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 17

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 17 Sanskrit: तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धि बहुलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति ॥ १७ ॥ ITRANS: teṣāṁ viśīryamāṇānām ati-madhura-surabhi-sugandhi-bahulāruṇa-rasodenāruṇodā nāma nadī mandara-giri-śikharān nipatantī pūrveṇelāvṛtam upaplāvayati. Translation: When all those solid fruits fall from such a height, they break, and the sweet, fragrant juice within them flows out and becomes increasingly more fragrant as it mixes with other scents. That juice cascades from the mountain in waterfalls and becomes a river called Aruṇodā, which flows pleasantly through the eastern side of Ilāvṛta....

April 22, 2023 · 1 min · TheAum