Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 1

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचभरतस्यात्मज: सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ १ ॥ ITRANS: śrī-śuka uvācabharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabha-padavīm anuvartamānaṁ cānāryā aveda-samāmnātāṁ devatāṁ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti. Translation: Śrīla Śukadeva Gosvāmī continued: The son of Mahārāja Bharata known as Sumati followed the path of Ṛṣabhadeva, but in the Age of Kali some unscrupulous people will imagine him to be Lord Buddha himself....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 2

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2 Sanskrit: तस्माद्‍वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २ ॥ ITRANS: tasmād vṛddhasenāyāṁ devatājin-nāma putro ’bhavat. Translation: From Sumati, a son named Devatājit was born by the womb of his wife named Vṛddhasenā. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 3

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 3 Sanskrit: अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुत: परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजात: ॥ ३ ॥ ITRANS: athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ. Translation: Thereafter, in the womb of Āsurī, the wife of Devatājit, a son named Devadyumna was begotten. Devadyumna begot in the womb of his wife, Dhenumatī, a son named Parameṣṭhī. Parameṣṭhī begot a son named Pratīha in the womb of his wife, Suvarcalā....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 4

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4 Sanskrit: य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार ॥ ४ ॥ ITRANS: ya ātma-vidyām ākhyāya svayaṁ saṁśuddho mahā-puruṣam anusasmāra. Translation: King Pratīha personally propagated the principles of self-realization. In this way, not only was he purified, but he became a great devotee of the Supreme Person, Lord Viṣṇu, and directly realized Him. Purport: The word anusasmāra is very significant. God consciousness is not imaginary or concocted....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 5

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 5 Sanskrit: प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदा: सूनव: प्रतिहर्तु: स्तुत्यामजभूमानावजनिषाताम् ॥ ५ ॥ ITRANS: pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām. Translation: In the womb of his wife Suvarcalā, Pratīha begot three sons, named Pratihartā, Prastotā and Udgātā. These three sons were very expert in performing Vedic rituals. Pratihartā begot two sons, named Aja and Bhūmā, in the womb of his wife, named Stutī....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 6

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 6 Sanskrit: भूम्न ऋषिकुल्यायामुद्गीथस्तत: प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद्‍द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भ‍गवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलाऽऽत्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्त: ॥ ६ ॥ ITRANS: bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṁ prastāvān niyutsāyāṁ hṛdayaja āsīd vibhur vibho ratyāṁ ca pṛthuṣeṇas tasmān nakta ākūtyāṁ jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇena mahā-puruṣatāṁ prāptaḥ....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 7

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 7 Sanskrit: स वै स्वधर्मेण प्रजापालन पोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्‍भक्तियोगेन चाभीक्ष्णश: परिभावितातिशुद्ध मतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत् ॥ ७ ॥ ITRANS: sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo ’pi nirabhimāna evāvanim ajūgupat. Translation: King Gaya gave full protection and security to the citizens so that their personal property would not be disturbed by undesirable elements....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 8

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 8 Sanskrit: तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ ८ ॥ ITRANS: tasyemāṁ gāthāṁ pāṇḍaveya purāvida upagāyanti. Translation: My dear King Parīkṣit, those who are learned scholars in the histories of the Purāṇas eulogize and glorify King Gaya with the following verses. Purport: The historical references to exalted kings serve as a good example for present rulers. Those who are ruling the world at the present moment should take lessons from King Gaya, King Yudhiṣṭhira and King Pṛthu and rule the citizens so that they will be happy....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 9

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9 Sanskrit: गयं नृप: क: प्रतियाति कर्मभि-र्यज्वाभिमानी बहुविद्धर्मगोप्ता । समागतश्री: सदसस्पति: सतांसत्सेवकोऽन्यो भगवत्कलामृते ॥ ९ ॥ ITRANS: gayaṁ nṛpaḥ kaḥ pratiyāti karmabhiryajvābhimānī bahuvid dharma-goptāsamāgata-śrīḥ sadasas-patiḥ satāṁsat-sevako ’nyo bhagavat-kalām ṛte Translation: The great King Gaya used to perform all kinds of Vedic rituals. He was highly intelligent and expert in studying all the Vedic literatures. He maintained the religious principles and possessed all kinds of opulence....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 10

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10 Sanskrit: यमभ्यषिञ्चन् परया मुदा सती:सत्याशिषो दक्षकन्या: सरिद्भ‍ि: । यस्य प्रजानां दुदुहे धराऽऽशिषोनिराशिषो गुणवत्सस्‍नुतोधा: ॥ १० ॥ ITRANS: yam abhyaṣiñcan parayā mudā satīḥsatyāśiṣo dakṣa-kanyāḥ saridbhiḥyasya prajānāṁ duduhe dharāśiṣonirāśiṣo guṇa-vatsa-snutodhāḥ Translation: All the chaste and honest daughters of Mahārāja Dakṣa, such as Śraddhā, Maitrī and Dayā, whose blessings were always effective, bathed Mahārāja Gaya with sanctified water. Indeed, they were very satisfied with Mahārāja Gaya....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 11

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11 Sanskrit: छन्दांस्यकामस्य च यस्य कामान्दुदूहुराजह्रुरथो बलिं नृपा: । प्रत्यञ्चिता युधि धर्मेण विप्रायदाशिषां षष्ठमंशं परेत्य ॥ ११ ॥ ITRANS: chandāṁsy akāmasya ca yasya kāmāndudūhur ājahrur atho baliṁ nṛpāḥpratyañcitā yudhi dharmeṇa viprāyadāśiṣāṁ ṣaṣṭham aṁśaṁ paretya Translation: Although King Gaya had no personal desire for sense gratification, all his desires were fulfilled by virtue of his performance of Vedic rituals. All the kings with whom Mahārāja Gaya had to fight were forced to fight on religious principles....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 12

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 12 Sanskrit: यस्याध्वरे भगवानध्वरात्मामघोनि माद्यत्युरुसोमपीथे । श्रद्धाविशुद्धाचलभक्तियोग-समर्पितेज्याफलमाजहार ॥ १२ ॥ ITRANS: yasyādhvare bhagavān adhvarātmāmaghoni mādyaty uru-soma-pītheśraddhā-viśuddhācala-bhakti-yoga-samarpitejyā-phalam ājahāra Translation: In Mahārāja Gaya’s sacrifices, there was a great supply of the intoxicant known as soma. King Indra used to come and become intoxicated by drinking large quantities of soma-rasa. Also, the Supreme Personality of Godhead, Lord Viṣṇu [the yajña-puruṣa] also came and personally accepted all the sacrifices offered unto Him with pure and firm devotion in the sacrificial arena....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 13

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13 Sanskrit: यत्प्रीणनाद्ब‍‌र्हिषि देवतिर्यङ्-मनुष्यवीरुत्तृणमाविरिञ्चात् । प्रीयेत सद्य: स ह विश्वजीव:प्रीत: स्वयं प्रीतिमगाद्गयस्य ॥ १३ ॥ ITRANS: yat-prīṇanād barhiṣi deva-tiryaṅ-manuṣya-vīrut-tṛṇam āviriñcātprīyeta sadyaḥ sa ha viśva-jīvaḥprītaḥ svayaṁ prītim agād gayasya Translation: When the Supreme Lord is pleased by a person’s actions, automatically all the demigods, human beings, animals, birds, bees, creepers, trees, grass and all other living entities, beginning with Lord Brahmā, are pleased. The Supreme Personality of Godhead is the Supersoul of everyone, and He is by nature fully pleased....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 16

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 16 Sanskrit: तत्रायं श्लोक:—प्रैयव्रतं वंशमिमं विरजश्चरमोद्भ‍व: । अकरोदत्यलं कीर्त्या विष्णु: सुरगणं यथा ॥ १६ ॥ ITRANS: tatrāyaṁ ślokaḥ — praiyavrataṁ vaṁśam imaṁvirajaś caramodbhavaḥakarod aty-alaṁ kīrtyāviṣṇuḥ sura-gaṇaṁ yathā Translation: There is a famous verse about King Viraja. “Because of his high qualities and wide fame, King Viraja became the jewel of the dynasty of King Priyavrata, just as Lord Viṣṇu, by His transcendental potency, decorates and blesses the demigods....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 14-15

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14-15 Sanskrit: गयाद्गयन्त्यां चित्ररथ: सुगतिरवरोधन इति त्रय: पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट तत उत्कलायां मरीचिर्मरीचे ॥ १४ ॥र्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधो: सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थो: सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् ॥ १५ ॥ ITRANS: gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam....

April 22, 2023 · 2 min · TheAum