Srimad-Bhagavatam: Canto 5 - Chapter 11 - Verse 13-14

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13-14 Sanskrit: क्षेत्रज्ञ आत्मा पुरुष: पुराण:साक्षात्स्वयंज्योतिरज: परेश: ।नारायणो भगवान् वासुदेव:स्वमाययाऽऽत्मन्यवधीयमान: ॥ १३ ॥यथानिल: स्थावरजङ्गमाना-मात्मस्वरूपेण निविष्ट ईशेत् ।एवं परो भगवान् वासुदेव:क्षेत्रज्ञ आत्मेदमनुप्रविष्ट: ॥ १४ ॥ ITRANS: kṣetrajña ātmā puruṣaḥ purāṇaḥsākṣāt svayaṁ jyotir ajaḥ pareśaḥnārāyaṇo bhagavān vāsudevaḥsva-māyayātmany avadhīyamānaḥ Translation: There are two kinds of kṣetrajña — the living entity, as explained above, and the Supreme Personality of Godhead, who is explained as follows. He is the all-pervading cause of creation....

April 22, 2023 · 2 min · TheAum