Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 1

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचअथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये दैवेनोपसादित: स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतै: सह गृहीत: प्रसभमतदर्ह उवाह शिबिकां स महानुभाव: ॥ १ ॥ ITRANS: śrī-śuka uvācaatha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṁhananāṅgo go-kharavad dhuraṁ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha śibikāṁ sa mahānubhāvaḥ....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 2

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2 Sanskrit: यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत आह हे वोढार: साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥ २ ॥ ITRANS: yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṁ sva-śibikāṁ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti viṣamam uhyate yānam iti. Translation: The palanquin, however, was very erratically carried by Jaḍa Bharata due to his sense of nonviolence....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 3

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 3 Sanskrit: अथ त ईश्वरवच: सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयांबभूवु: ॥ ३ ॥ ITRANS: atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṁ vijñāpayāṁ babhūvuḥ. Translation: When the palanquin carriers heard the threatening words of Mahārāja Rahūgaṇa, they became very afraid of his punishment and began to speak to him as follows. Purport: According to political science, a king sometimes tries to pacify his subordinates, sometimes chastises them, sometimes divides them and sometimes rewards them....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 4

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4 Sanskrit: न वयं नरदेव प्रमत्ता भवन्नियमानुपथा: साध्वेव वहाम: । अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ॥ ४ ॥ ITRANS: na vayaṁ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ. ayam adhunaiva niyukto ’pi na drutaṁ vrajati nānena saha voḍhum u ha vayaṁ pārayāma iti. Translation: O lord, please note that we are not at all negligent in discharging our duties....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 5

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 5 Sanskrit: सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसाऽऽवृतमतिराह ॥ ५ ॥ ITRANS: sāṁsargiko doṣa eva nūnam ekasyāpi sarveṣāṁ sāṁsargikāṇāṁ bhavitum arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho ’pi nisargeṇa balāt kṛta īṣad-utthita-manyur avispaṣṭa-brahma-tejasaṁ jāta-vedasam iva rajasāvṛta-matir āha. Translation: King Rahūgaṇa could understand the speeches given by the carriers, who were afraid of being punished....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 6

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 6 Sanskrit: अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहुविप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६ ॥ ITRANS: aho kaṣṭaṁ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṁ nāti-pīvā na saṁhananāṅgo jarasā copadruto bhavān sakhe no evāpara ete saṅghaṭṭina iti bahu-vipralabdho ’py avidyayā racita-dravya-guṇa-karmāśaya-sva-carama-kalevare ’vastuni saṁsthāna-viśeṣe ’haṁ mamety anadhyāropita-mithyā-pratyayo brahma-bhūtas tūṣṇīṁ śibikāṁ pūrvavad uvāha....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 7

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 7 Sanskrit: अथ पुन: स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगण: किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७ ॥ ITRANS: atha punaḥ sva-śibikāyāṁ viṣama-gatāyāṁ prakupita uvāca rahūgaṇaḥ kim idam are tvaṁ jīvan-mṛto māṁ kadarthī-kṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi cikitsāṁ daṇḍa-pāṇir iva janatāyā yathā prakṛtiṁ svāṁ bhajiṣyasa iti. Translation: Thereafter, when the King saw that his palanquin was still being shaken by the carriers, he became very angry and said: You rascal, what are you doing?...

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 8

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 8 Sanskrit: एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतसर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ८ ॥ ITRANS: evaṁ bahv abaddham api bhāṣamāṇaṁ nara-devābhimānaṁ rajasā tamasānuviddhena madena tiraskṛtāśeṣa-bhagavat-priya-niketaṁ paṇḍita-māninaṁ sa bhagavān brāhmaṇo brahma-bhūta-sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyāṁ nāti-vyutpanna-matiṁ smayamāna iva vigata-smaya idam āha. Translation: Thinking himself a king, King Rahūgaṇa was in the bodily conception and was influenced by material nature’s modes of passion and ignorance....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 9

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9 Sanskrit: ब्राह्मण उवाचत्वयोदितं व्यक्तमविप्रलब्धंभर्तु: स मे स्याद्यदि वीर भार: ।गन्तुर्यदि स्यादधिगम्यमध्वापीवेति राशौ न विदां प्रवाद: ॥ ९ ॥ ITRANS: brāhmaṇa uvācatvayoditaṁ vyaktam avipralabdhaṁbhartuḥ sa me syād yadi vīra bhāraḥgantur yadi syād adhigamyam adhvāpīveti rāśau na vidāṁ pravādaḥ Translation: The great brāhmaṇa Jaḍa Bharata said: My dear King and hero, whatever you have spoken sarcastically is certainly true. Actually these are not simply words of chastisement, for the body is the carrier....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 10

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10 Sanskrit: स्थौल्यं कार्श्यं व्याधय आधयश्चक्षुत्तृड् भयं कलिरिच्छा जरा च ।निद्रा रतिर्मन्युरहंमद: शुचोदेहेन जातस्य हि मे न सन्ति ॥ १० ॥ ITRANS: sthaulyaṁ kārśyaṁ vyādhaya ādhayaś cakṣut tṛḍ bhayaṁ kalir icchā jarā canidrā ratir manyur ahaṁ madaḥ śucodehena jātasya hi me na santi Translation: Fatness, thinness, bodily and mental distress, thirst, hunger, fear, disagreement, desires for material happiness, old age, sleep, attachment for material possessions, anger, lamentation, illusion and identification of the body with the self are all transformations of the material covering of the spirit soul....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 11

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11 Sanskrit: जीवन्मृतत्वं नियमेन राजन्आद्यन्तवद्यद्विकृतस्य द‍ृष्टम् ।स्वस्वाम्यभावो ध्रुव ईड्य यत्रतर्ह्युच्यतेऽसौ विधिकृत्ययोग: ॥ ११ ॥ ITRANS: jīvan-mṛtatvaṁ niyamena rājanādyantavad yad vikṛtasya dṛṣṭamsva-svāmya-bhāvo dhruva īḍya yatratarhy ucyate ’sau vidhikṛtya-yogaḥ Translation: My dear King, you have unnecessarily accused me of being dead though alive. In this regard, I can only say that this is the case everywhere because everything material has its beginning and end. As far as your thinking that you are the king and master and are thus trying to order me, this is also incorrect because these positions are temporary....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 12

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 12 Sanskrit: विशेषबुद्धेर्विवरं मनाक् चपश्याम यन्न व्यवहारतोऽन्यत् ।क ईश्वरस्तत्र किमीशितव्यंतथापि राजन् करवाम किं ते ॥ १२ ॥ ITRANS: viśeṣa-buddher vivaraṁ manāk capaśyāma yan na vyavahārato ’nyatka īśvaras tatra kim īśitavyaṁtathāpi rājan karavāma kiṁ te Translation: My dear King, if you still think that you are the King and that I am your servant, you should order me, and I should follow your order....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 13

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13 Sanskrit: उन्मत्तमत्तजडवत्स्वसंस्थांगतस्य मे वीर चिकित्सितेन ।अर्थ: कियान् भवता शिक्षितेनस्तब्धप्रमत्तस्य च पिष्टपेष: ॥ १३ ॥ ITRANS: unmatta-matta-jaḍavat sva-saṁsthāṁgatasya me vīra cikitsitenaarthaḥ kiyān bhavatā śikṣitenastabdha-pramattasya ca piṣṭapeṣaḥ Translation: My dear King, you have said, “You rascal, you dull, crazy fellow! I am going to chastise you, and then you will come to your senses.” In this regard, let me say that although I live like a dull, deaf and dumb man, I am actually a self-realized person....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 14

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14 Sanskrit: श्रीशुक उवाचएतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४ ॥ ITRANS: śrī-śuka uvācaetāvad anuvāda-paribhāṣayā pratyudīrya muni-vara upaśama-śīla uparatānātmya-nimitta upabhogena karmārabdhaṁ vyapanayan rāja-yānam api tathovāha. Translation: Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, when King Rahūgaṇa chastised the exalted devotee Jaḍa Bharata with harsh words, that peaceful, saintly person tolerated it all and replied properly. Nescience is due to the bodily conception, and Jaḍa Bharata was not affected by this false conception....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 10 - Verse 15

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 15 Sanskrit: स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्‌श्रद्धयाधिकृताधिकारस्तद्‌धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृत: क्षमापयन् विगतनृपदेवस्मय उवाच ॥ १५ ॥ ITRANS: sa cāpi pāṇḍaveya sindhu-sauvīra-patis tattva-jijñāsāyāṁ samyak-śraddhayādhikṛtādhikāras tad dhṛdaya-granthi-mocanaṁ dvija-vaca āśrutya bahu-yoga-grantha-sammataṁ tvarayāvaruhya śirasā pāda-mūlam upasṛtaḥ kṣamāpayan vigata-nṛpa-deva-smaya uvāca. Translation: Śukadeva Gosvāmī continued: O best of the Pāṇḍu dynasty [Mahārāja Parīkṣit], the King of the Sindhu and Sauvīra states [Mahārāja Rahūgaṇa] had great faith in discussions of the Absolute Truth....

April 22, 2023 · 3 min · TheAum