Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 31

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 31 Sanskrit: ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्त सिन्धव आसन् यत एव कृता: सप्त भुवो द्वीपा: ॥ ३१ ॥ ITRANS: ye vā u ha tad-ratha-caraṇa-nemi-kṛta-parikhātās te sapta sindhava āsan yata eva kṛtāḥ sapta bhuvo dvīpāḥ. Translation: When Priyavrata drove his chariot behind the sun, the rims of his chariot wheels created impressions that later became seven oceans, dividing the planetary system known as Bhū-maṇḍala into seven islands....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 32

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 32 Sanskrit: जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासंख्यं द्विगुणमानेन बहि: समन्तत उपक्‍ल‍ृप्ता: ॥ ३२ ॥ ITRANS: jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṁjñās teṣāṁ parimāṇaṁ pūrvasmāt pūrvasmād uttara uttaro yathā-saṅkhyaṁ dvi-guṇa-mānena bahiḥ samantata upakḷptāḥ. Translation: The names of the islands are Jambū, Plakṣa, Śālmali, Kuśa, Krauñca, Śāka and Puṣkara. Each island is twice as large as the one preceding it, and each is surrounded by a liquid substance, beyond which is the next island....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 33

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 33 Sanskrit: क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदा: सप्त जलधय: सप्त द्वीपपरिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मतीपतिरनुव्रतानात्मजानाग्नीध्रेध्मजिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् यथा संख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे ॥ ३३ ॥ ITRANS: kṣārodekṣu-rasoda-suroda-ghṛtoda-kṣīroda-dadhi-maṇḍoda-śuddhodāḥ sapta jaladhayaḥ sapta dvīpa-parikhā ivābhyantara-dvīpa-samānā ekaikaśyena yathānupūrvaṁ saptasv api bahir dvīpeṣu pṛthak parita upakalpitās teṣu jambv-ādiṣu barhiṣmatī-patir anuvratānātmajān āgnīdhredhmajihva-yajñabāhu-hiraṇyareto-ghṛtapṛṣṭha-medhātithi-vītihotra-saṁjñān yathā-saṅkhyenaikaikasminn ekam evādhi-patiṁ vidadhe. Translation: The seven oceans respectively contain salt water, sugarcane juice, liquor, clarified butter, milk, emulsified yogurt, and sweet drinking water....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 34

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 34 Sanskrit: दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद् देवयानी नाम काव्यसुता ॥ ३४ ॥ ITRANS: duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā. Translation: King Priyavrata then gave his daughter, Ūrjasvatī, in marriage to Śukrācārya, who begot in her a daughter named Devayānī. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 35

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 35 Sanskrit: नैवंविध: पुरुषकार उरुक्रमस्यपुंसां तदङ्‌घ्रिरजसा जितषड्‌गुणानाम् । चित्रं विदूरविगत: सकृदाददीतयन्नामधेयमधुना स जहाति बन्धम् ॥ ३५ ॥ ITRANS: naivaṁ-vidhaḥ puruṣa-kāra urukramasyapuṁsāṁ tad-aṅghri-rajasā jita-ṣaḍ-guṇānāmcitraṁ vidūra-vigataḥ sakṛd ādadītayan-nāmadheyam adhunā sa jahāti bandham Translation: My dear King, a devotee who has taken shelter of the dust from the lotus feet of the Lord can transcend the influence of the six material waves — namely hunger, thirst, lamentation, illusion, old age and death — and he can conquer the mind and five senses....

April 22, 2023 · 5 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 36

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 36 Sanskrit: स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह ॥ ३६ ॥ ITRANS: sa evam aparimita-bala-parākrama ekadā tu devarṣi-caraṇānuśayanānu-patita-guṇa-visarga-saṁsargeṇānirvṛtam ivātmānaṁ manyamāna ātma-nirveda idam āha. Translation: While enjoying his material opulences with full strength and influence, Mahārāja Priyavrata once began to consider that although he had fully surrendered to the great saint Nārada and was actually on the path of Kṛṣṇa consciousness, he had somehow become again entangled in material activities....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 37

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 37 Sanskrit: अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ॥ ३७ ॥ ITRANS: aho asādhv anuṣṭhitaṁ yad abhiniveśito ’ham indriyair avidyā-racita-viṣama-viṣayāndha-kūpe tad alam alam amuṣyā vanitāyā vinoda-mṛgaṁ māṁ dhig dhig iti garhayāṁ cakāra. Translation: The King thus began criticizing himself: Alas, how condemned I have become because of my sense gratification! I have now fallen into material enjoyment, which is exactly like a covered well....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 38

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 38 Sanskrit: परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्य: पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार ॥ ३८ ॥ ITRANS: para-devatā-prasādādhigatātma-pratyavamarśenānupravṛttebhyaḥ putrebhya imāṁ yathā-dāyaṁ vibhajya bhukta-bhogāṁ ca mahiṣīṁ mṛtakam iva saha mahā-vibhūtim apahāya svayaṁ nihita-nirvedo hṛdi gṛhīta-hari-vihārānubhāvo bhagavato nāradasya padavīṁ punar evānusasāra. Translation: By the grace of the Supreme Personality of Godhead, Mahārāja Priyavrata reawakened to his senses....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 39

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 39 Sanskrit: तस्य ह वा एते श्लोका:—प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् । यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन् ॥ ३९ ॥ ITRANS: tasya ha vā ete ślokāḥ — priyavrata-kṛtaṁ karmako nu kuryād vineśvaramyo nemi-nimnair akarocchāyāṁ ghnan sapta vāridhīn Translation: There are many famous verses regarding Mahārāja Priyavrata’s activities: Purport: “No one but the Supreme Personality of Godhead could do what Mahārāja Priyavrata has done....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 40

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 40 Sanskrit: भूसंस्थानं कृतं येन सरिद्ग‍िरिवनादिभि: । सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागश: ॥ ४० ॥ ITRANS: bhū-saṁsthānaṁ kṛtaṁ yenasarid-giri-vanādibhiḥsīmā ca bhūta-nirvṛtyaidvīpe dvīpe vibhāgaśaḥ Translation: “To stop the quarreling among different peoples, Mahārāja Priyavrata marked boundaries at rivers and at the edges of mountains and forests so that no one would trespass upon another’s property.” Purport: The example set by Mahārāja Priyavrata in marking off different states is still followed....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 41

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 41 Sanskrit: भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् । यश्चक्रे निरयौपम्यं पुरुषानुजनप्रिय: ॥ ४१ ॥ ITRANS: bhaumaṁ divyaṁ mānuṣaṁ camahitvaṁ karma-yogajamyaś cakre nirayaupamyaṁpuruṣānujana-priyaḥ Translation: “As a great follower and devotee of the sage Nārada, Mahārāja Priyavrata considered hellish the opulences he had achieved by dint of fruitive activities and mystic power, whether in the lower or heavenly planetary systems or in human society....

April 22, 2023 · 2 min · TheAum