Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 16

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 16 Sanskrit: मुक्तोऽपि तावद्ब‍िभृयात्स्वदेह-मारब्धमश्नन्नभिमानशून्य: ।यथानुभूतं प्रतियातनिद्र:किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६ ॥ ITRANS: mukto ’pi tāvad bibhṛyāt sva-dehamārabdham aśnann abhimāna-śūnyaḥyathānubhūtaṁ pratiyāta-nidraḥkiṁ tv anya-dehāya guṇān na vṛṅkte Translation: Even if one is liberated, he nevertheless accepts the body he has received according to his past karma. Without misconceptions, however, he regards his enjoyment and suffering due to that karma the way an awakened person regards a dream he had while sleeping....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 17

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 17 Sanskrit: भयं प्रमत्तस्य वनेष्वपि स्याद्यत: स आस्तेसहषट्‌सपत्न: ।जितेन्द्रियस्यात्मरतेर्बुधस्यगृहाश्रम:किं नुकरोत्यवद्यम् ॥ १७ ॥ ITRANS: bhayaṁ pramattasya vaneṣv api syādyataḥ sa āste saha-ṣaṭ-sapatnaḥjitendriyasyātma-rater budhasyagṛhāśramaḥ kiṁ nu karoty avadyam Translation: Even if he goes from forest to forest, one who is not self-controlled must always fear material bondage because he is living with six co-wives — the mind and knowledge-acquiring senses. Even householder life, however, cannot harm a self-satisfied, learned man who has conquered his senses....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 18

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 18 Sanskrit: य: षट् सपत्नान् विजिगीषमाणोगृहेषु निर्विश्य यतेत पूर्वम् ।अत्येति दुर्गाश्रित ऊर्जितारीन्क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८ ॥ ITRANS: yaḥ ṣaṭ sapatnān vijigīṣamāṇogṛheṣu nirviśya yateta pūrvamatyeti durgāśrita ūrjitārīnkṣīṇeṣu kāmaṁ vicared vipaścit Translation: One who is situated in household life and who systematically conquers his mind and five sense organs is like a king in his fortress who conquers his powerful enemies. After one has been trained in household life and his lusty desires have decreased, he can move anywhere without danger....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 19

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 19 Sanskrit: त्वं त्वब्जनाभाङ्‌घ्रिसरोजकोश-दुर्गाश्रितो निर्जितषट्‌सपत्न: ।भुङ्‌क्ष्वेह भोगान् पुरुषातिदिष्टान्विमुक्तसङ्ग: प्रकृतिं भजस्व ॥ १९ ॥ ITRANS: tvaṁ tv abja-nābhāṅghri-saroja-kośa-durgāśrito nirjita-ṣaṭ-sapatnaḥbhuṅkṣveha bhogān puruṣātidiṣṭānvimukta-saṅgaḥ prakṛtiṁ bhajasva Translation: Lord Brahmā continued: My dear Priyavrata, seek shelter inside the opening in the lotus of the feet of the Lord, whose navel is also like a lotus. Thus conquer the six sense organs [the mind and knowledge-acquiring senses]. Accept material enjoyment because the Lord, extraordinarily, has ordered you to do this....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 20

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 20 Sanskrit: श्रीशुक उवाचइति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति सबहुमानमुवाह ॥ २० ॥ ITRANS: śrī-śuka uvācaiti samabhihito mahā-bhāgavato bhagavatas tri-bhuvana-guror anuśāsanam ātmano laghutayāvanata-śirodharo bāḍham iti sabahu-mānam uvāha. Translation: Śrī Śukadeva Gosvāmī continued: After thus being fully instructed by Lord Brahmā, who is the spiritual master of the three worlds, Priyavrata, his own position being inferior, offered obeisances, accepted the order and carried it out with great respect....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 21

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 21 Sanskrit: भगवानपि मनुना यथावदुपकल्पितापचिति: प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्‍मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् ॥ २१ ॥ ITRANS: bhagavān api manunā yathāvad upakalpitāpacitiḥ priyavrata-nāradayor aviṣamam abhisamīkṣamāṇayor ātmasam avasthānam avāṅ-manasaṁ kṣayam avyavahṛtaṁ pravartayann agamat. Translation: Lord Brahmā was then worshiped by Manu, who respectfully satisfied him as well as he could. Priyavrata and Nārada also looked upon Brahmā with no tinges of resentment. Having engaged Priyavrata in accepting his father’s request, Lord Brahmā returned to his abode, Satyaloka, which is indescribable by the endeavor of mundane mind or words....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 22

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 22 Sanskrit: मनुरपि परेणैवं प्रतिसन्धितमनोरथ: सुरर्षिवरानुमतेनात्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशयाशाया उपरराम ॥ २२ ॥ ITRANS: manur api pareṇaivaṁ pratisandhita-manorathaḥ surarṣi-varānumatenātmajam akhila-dharā-maṇḍala-sthiti-guptaya āsthāpya svayam ati-viṣama-viṣaya-viṣa-jalāśayāśāyā upararāma. Translation: Svāyambhuva Manu, with the assistance of Lord Brahmā, thus fulfilled his desires. With the permission of the great sage Nārada, he delivered to his son the governmental responsibility for maintaining and protecting all the planets of the universe. He thus achieved relief from the most dangerous, poisonous ocean of material desires....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 23

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 23 Sanskrit: इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारोऽखिलजगद्ब‍न्धध्वंसनपरानुभावस्य भगवत आदिपुरुषस्याङ्‌घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो महतां महीतलमनुशशास ॥ २३ ॥ ITRANS: iti ha vāva sa jagatī-patir īśvarecchayādhiniveśita-karmādhikāro ’khila-jagad-bandha-dhvaṁsana-parānubhāvasya bhagavata ādi-puruṣasyāṅghri-yugalānavarata-dhyānānubhāvena parirandhita-kaṣāyāśayo ’vadāto ’pi māna-vardhano mahatāṁ mahītalam anuśaśāsa. Translation: Following the order of the Supreme Personality of Godhead, Mahārāja Priyavrata fully engaged in worldly affairs, yet he always thought of the lotus feet of the Lord, which are the cause of liberation from all material attachment....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 24

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 24 Sanskrit: अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम ॥ २४ ॥ ITRANS: atha ca duhitaraṁ prajāpater viśvakarmaṇa upayeme barhiṣmatīṁ nāma tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīryodārān daśa bhāvayām babhūva kanyāṁ ca yavīyasīm ūrjasvatīṁ nāma. Translation: Thereafter, Mahārāja Priyavrata married Barhiṣmatī, the daughter of the prajāpati named Viśvakarmā. In her he begot ten sons equal to him in beauty, character, magnanimity and other qualities....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 25

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 25 Sanskrit: आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामान: ॥ २५ ॥ ITRANS: āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ. Translation: The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 26

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 26 Sanskrit: एतेषां कविर्महावीर: सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भभावादारभ्य कृतपरिचया: पारमहंस्यमेवाश्रममभजन् ॥ २६ ॥ ITRANS: eteṣāṁ kavir mahāvīraḥ savana iti traya āsann ūrdhva-retasas ta ātma-vidyāyām arbha-bhāvād ārabhya kṛta-paricayāḥ pāramahaṁsyam evāśramam abhajan. Translation: Three among these ten — namely Kavi, Mahāvīra and Savana — lived in complete celibacy. Thus trained in brahmacārī life from the beginning of childhood, they were very conversant with the highest perfection, known as the paramahaṁsa-āśrama....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 27

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 27 Sanskrit: तस्मिन्नु ह वा उपशमशीला: परमर्षय: सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवा- त्मनस्तादात्म्यमविशेषेण समीयु: ॥ २७ ॥ ITRANS: tasminn u ha vā upaśama-śīlāḥ paramarṣayaḥ sakala-jīva-nikāyāvāsasya bhagavato vāsudevasya bhītānāṁ śaraṇa-bhūtasya śrīmac-caraṇāravindāvirata-smaraṇāvigalita-parama-bhakti-yogānu-bhāvena paribhāvitāntar-hṛdayādhigate bhagavati sarveṣāṁ bhūtānām ātma-bhūte pratyag-ātmany evātmanas tādātmyam aviśeṣeṇa samīyuḥ. Translation: Thus situated in the renounced order from the beginning of their lives, all three of them completely controlled the activities of their senses and thus became great saints....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 28

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 28 Sanskrit: अन्यस्यामपि जायायां त्रय: पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतय: ॥ २८ ॥ ITRANS: anyasyām api jāyāyāṁ trayaḥ putrā āsann uttamas tāmaso raivata iti manvantarādhipatayaḥ. Translation: In his other wife, Mahārāja Priyavrata begot three sons, named Uttama, Tāmasa and Raivata. All of them later took charge of manvantara millenniums. Purport: In every day of Brahmā there are fourteen manvantaras. The duration of one manvantara, the life span of one Manu, is seventy-one yugas, and each yuga is 4,320,000 years....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 29

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 29 Sanskrit: एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोदप्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभि: पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे ॥ २९ ॥ ITRANS: evam upaśamāyaneṣu sva-tanayeṣv atha jagatī-patir jagatīm arbudāny ekādaśa parivatsarāṇām avyāhatākhila-puruṣa-kāra-sāra-sambhṛta-dor-daṇḍa-yugalāpīḍita-maurvī-guṇa-stanita-viramita-dharma-pratipakṣo barhiṣmatyāś cānudinam edhamāna-pramoda-prasaraṇa-yauṣiṇya-vrīḍā-pramuṣita-hāsāvaloka-rucira-kṣvely-ādibhiḥ parābhūyamāna-viveka ivānavabudhyamāna iva mahāmanā bubhuje. Translation: After Kavi, Mahāvīra and Savana were completely trained in the paramahaṁsa stage of life, Mahārāja Priyavrata ruled the universe for eleven arbudas of years. Whenever he was determined to fix his arrow upon his bowstring with his two powerful arms, all opponents of the regulative principles of religious life would flee from his presence in fear of the unparalleled prowess he displayed in ruling the universe....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 30

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 30 Sanskrit: यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्तकृत्वस्तरणिमनुपर्यक्रामद् द्वितीय इव पतङ्ग: ॥ ३० ॥ ITRANS: yāvad avabhāsayati sura-girim anuparikrāman bhagavān ādityo vasudhā-talam ardhenaiva pratapaty ardhenāvacchādayati tadā hi bhagavad-upāsanopacitāti-puruṣa-prabhāvas tad anabhinandan samajavena rathena jyotirmayena rajanīm api dinaṁ kariṣyāmīti sapta-kṛt vastaraṇim anuparyakrāmad dvitīya iva pataṅgaḥ. Translation: While so excellently ruling the universe, King Priyavrata once became dissatisfied with the circumambulation of the most powerful sun-god....

April 22, 2023 · 3 min · TheAum