Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 34


Sanskrit:

दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद् देवयानी नाम काव्यसुता ॥ ३४ ॥

ITRANS:

duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā.

Translation:

King Priyavrata then gave his daughter, Ūrjasvatī, in marriage to Śukrācārya, who begot in her a daughter named Devayānī.

Purport: