Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 1 Sanskrit: राजोवाचप्रियव्रतो भागवत आत्माराम: कथं मुने ।गृहेऽरमत यन्मूल: कर्मबन्ध: पराभव: ॥ १ ॥ ITRANS: rājovācapriyavrato bhāgavataātmārāmaḥ kathaṁ munegṛhe ’ramata yan-mūlaḥkarma-bandhaḥ parābhavaḥ Translation: King Parīkṣit inquired from Śukadeva Gosvāmī: O great sage, why did King Priyavrata, who was a great, self-realized devotee of the Lord, remain in household life, which is the root cause of the bondage of karma [fruitive activities] and which defeats the mission of human life?...

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 2 Sanskrit: न नूनं मुक्तसङ्गानां ताद‍ृशानां द्विजर्षभ ।गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २ ॥ ITRANS: na nūnaṁ mukta-saṅgānāṁtādṛśānāṁ dvijarṣabhagṛheṣv abhiniveśo ’yaṁpuṁsāṁ bhavitum arhati Translation: Devotees are certainly liberated persons. Therefore, O greatest of the brāhmaṇas, they cannot possibly be absorbed in family affairs. Purport: In Bhakti-rasāmṛta-sindhu it is said that by executing devotional service to the Lord, one can understand the transcendental position of the living being and the Supreme Personality of Godhead....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 3

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 3 Sanskrit: महतां खलु विप्रर्षे उत्तमश्लोकपादयो: ।छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामति: ॥ ३ ॥ ITRANS: mahatāṁ khalu viprarṣeuttamaśloka-pādayoḥchāyā-nirvṛta-cittānāṁna kuṭumbe spṛhā-matiḥ Translation: Elevated mahātmās who have taken shelter of the lotus feet of the Supreme Personality of Godhead are fully satiated by the shade of those lotus feet. Their consciousness cannot possibly become attached to family members. Purport: Śrīla Narottama dāsa Ṭhākura has sung, nitāi pada-kamala, koṭī-candra suśītala, ye chāyāya jagat juḍāya....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 4 Sanskrit: संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु ।सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४ ॥ ITRANS: saṁśayo ’yaṁ mahān brahmandārāgāra-sutādiṣusaktasya yat siddhir abhūtkṛṣṇe ca matir acyutā Translation: The King continued: O great brāhmaṇa, this is my great doubt. How was it possible for a person like King Priyavrata, who was so attached to wife, children and home, to achieve the topmost infallible perfection in Kṛṣṇa consciousness?...

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 5

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 5 Sanskrit: श्रीशुक उवाचबाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंस दयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥ ५ ॥ ITRANS: śrī-śuka uvācabāḍham uktaṁ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-rasa āveśita-cetaso bhāgavata-paramahaṁsa-dayita-kathāṁ kiñcid antarāya-vihatāṁ svāṁ śivatamāṁ padavīṁ na prāyeṇa hinvanti. Translation: Śrī Śukadeva Gosvāmī said: What you have said is correct. The glories of the Supreme Personality of Godhead, who is praised in eloquent, transcendental verses by such exalted personalities as Brahmā, are very pleasing to great devotees and liberated persons....

April 22, 2023 · 5 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 6

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 6 Sanskrit: यर्हि वाव ह राजन् स राजपुत्र: प्रियव्रत: परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाण: अवनितलपरिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशित-सकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण आत्मनोऽन्यस्माद सतोऽपि पराभवमन्वीक्षमाण: ॥ ६ ॥ ITRANS: yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavato nāradasya caraṇopasevayāñjasāvagata-paramārtha-satattvo brahma-satreṇa dīkṣiṣyamāṇo ’vani-tala-paripālanāyāmnāta-pravara-guṇa-gaṇaikānta-bhājanatayā sva-pitropāmantrito bhagavati vāsudeva evāvyavadhāna-samādhi-yogena samāveśita-sakala-kāraka-kriyā-kalāpo naivābhyanandad yadyapi tad apratyāmnātavyaṁ tad-adhikaraṇa ātmano ’nyasmād asato ’pi parābhavam anvīkṣamāṇaḥ. Translation: Śukadeva Gosvāmī continued: My dear King, Prince Priyavrata was a great devotee because he sought the lotus feet of Nārada, his spiritual master, and thus achieved the highest perfection in transcendental knowledge....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 7

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 7 Sanskrit: अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसित सकलजगदभिप्रायआत्मयोनिरखिलनिगमनिजगणपरिवेष्टित: स्वभवनादवततार ॥ ७ ॥ ITRANS: atha ha bhagavān ādi-deva etasya guṇa-visargasya paribṛṁhaṇānudhyāna-vyavasita-sakala-jagad-abhiprāya ātma-yonir akhila-nigama-nija-gaṇa-pariveṣṭitaḥ sva-bhavanād avatatāra. Translation: Śrī Śukadeva Gosvāmī continued: The first created being and most powerful demigod in this universe is Lord Brahmā, who is always responsible for developing universal affairs. Born directly from the Supreme Personality of Godhead, he dedicates his activities to the welfare of the entire universe, for he knows the purpose of the universal creation....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 8

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 8 Sanskrit: स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममरपरिवृढैरभिपूज्यमान: पथि पथि च वरूथश: सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥ ८ ॥ ITRANS: sa tatra tatra gagana-tala uḍu-patir iva vimānāvalibhir anupatham amara-parivṛḍhair abhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddha-gandharva-sādhya-cāraṇa-muni-gaṇair upagīyamāno gandha-mādana-droṇīm avabhāsayann upasasarpa. Translation: As Lord Brahmā descended on his carrier, the great swan, all the residents of the planets named Siddhaloka, Gandharvaloka, Sādhyaloka and Cāraṇaloka, as well as great sages and demigods flying in their different airplanes, assembled within the canopy of the sky to receive Lord Brahmā and worship him....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 9 Sanskrit: तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमान: सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ॥ ९ ॥ ITRANS: tatra ha vā enaṁ devarṣir haṁsa-yānena pitaraṁ bhagavantaṁ hiraṇya-garbham upalabhamānaḥ sahasaivotthāyārhaṇena saha pitā-putrābhyām avahitāñjalir upatasthe. Translation: Lord Brahmā, the father of Nārada Muni, is the supreme person within this universe. As soon as Nārada saw the great swan, he could understand that Lord Brahmā had arrived....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10 Sanskrit: भगवानपि भारत तदुपनीतार्हण: सूक्तवाकेनातितरामुदितगुणगणावतारसुजय: प्रियव्रतमादि पुरुषस्तं सदयहासावलोक इति होवाच ॥ १० ॥ ITRANS: bhagavān api bhārata tad-upanītārhaṇaḥ sūkta-vākenātitarām udita-guṇa-gaṇāvatāra-sujayaḥ priyavratam ādi-puruṣas taṁ sadaya-hāsāvaloka iti hovāca. Translation: My dear King Parīkṣit, because Lord Brahmā had finally descended from Satyaloka to Bhūloka, Nārada Muni, Prince Priyavrata and Svāyambhuva Manu came forward to offer him objects of worship and to praise him in highly qualified language, according to Vedic etiquette....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11 Sanskrit: श्रीभगवानुवाचनिबोध तातेदमृतं ब्रवीमिमासूयितुं देवमर्हस्यप्रमेयम् ।वयं भवस्ते तत एष महर्षि-र्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११ ॥ ITRANS: śrī-bhagavān uvācanibodha tātedam ṛtaṁ bravīmimāsūyituṁ devam arhasy aprameyamvayaṁ bhavas te tata eṣa maharṣirvahāma sarve vivaśā yasya diṣṭam Translation: Lord Brahmā, the supreme person within this universe, said: My dear Priyavrata, kindly hear attentively what I shall say to you. Do not be jealous of the Supreme Lord, who is beyond our experimental measurements....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 12

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 12 Sanskrit: न तस्य कश्चित्तपसा विद्यया वान योगवीर्येण मनीषया वा ।नैवार्थधर्मै: परत: स्वतो वाकृतं विहन्तुं तनुभृद्विभूयात् ॥ १२ ॥ ITRANS: na tasya kaścit tapasā vidyayā vāna yoga-vīryeṇa manīṣayā vānaivārtha-dharmaiḥ parataḥ svato vākṛtaṁ vihantuṁ tanu-bhṛd vibhūyāt Translation: One cannot avoid the order of the Supreme Personality of Godhead, not by the strength of severe austerities, an exalted Vedic education, or the power of mystic yoga, physical prowess or intellectual activities....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13 Sanskrit: भवाय नाशाय च कर्म कर्तुंशोकाय मोहाय सदा भयाय ।सुखाय दु:खाय च देहयोग-मव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३ ॥ ITRANS: bhavāya nāśāya ca karma kartuṁśokāya mohāya sadā bhayāyasukhāya duḥkhāya ca deha-yogamavyakta-diṣṭaṁ janatāṅga dhatte Translation: My dear Priyavrata, by the order of the Supreme Personality of Godhead, all living entities accept different types of bodies for birth and death, activity, lamentation, illusion, fear of future dangers, and happiness and distress....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14 Sanskrit: यद्वाचि तन्त्यां गुणकर्मदामभि:सुदुस्तरैर्वत्स वयं सुयोजिता: ।सर्वे वहामो बलिमीश्वरायप्रोता नसीव द्विपदे चतुष्पद: ॥ १४ ॥ ITRANS: yad-vāci tantyāṁ guṇa-karma-dāmabhiḥsudustarair vatsa vayaṁ suyojitāḥsarve vahāmo balim īśvarāyaprotā nasīva dvi-pade catuṣ-padaḥ Translation: My dear boy, all of us are bound by the Vedic injunctions to the divisions of varṇāśrama according to our qualities and work. These divisions are difficult to avoid because they are scientifically arranged....

April 22, 2023 · 5 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 15

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 15 Sanskrit: ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्गदु:खं सुखं वा गुणकर्मसङ्गात् ।आस्थाय तत्तद्यदयुङ्क्त नाथ-श्चक्षुष्मतान्धा इव नीयमाना: ॥ १५ ॥ ITRANS: īśābhisṛṣṭaṁ hy avarundhmahe ’ṅgaduḥkhaṁ sukhaṁ vā guṇa-karma-saṅgātāsthāya tat tad yad ayuṅkta nāthaścakṣuṣmatāndhā iva nīyamānāḥ Translation: My dear Priyavrata, according to our association with different modes of material nature, the Supreme Personality of Godhead gives us our specific bodies and the happiness and distress we achieve. One must therefore remain situated as he is and be conducted by the Supreme Personality of Godhead, exactly as a blind man is led by a person who has eyes with which to see....

April 22, 2023 · 4 min · TheAum